________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१८||
दीप
अनुक्रम [३७१]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [३७१] ●→ “निर्युक्तिः [२३६...] + भाष्यं [११८ ] +
प्रक्षेपं [१६...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र -[४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
| सवे दद्धुं उग्गाहिएण ओयरिअ भयं समुप्पज्जे । तम्हा तिहु एगो वा उग्गाहिअ चेइए वंदे ॥ ११८ ॥ (भा० ) ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थं व्रजन्तः यदि सर्व एव पात्रकाण्युद्भाह्य प्रविशन्ति ततः को दोष इत्यत आह- 'दहुमुग्गाहिएहिं ओदरिअत्ति दृष्ट्वा सान् साधून् पात्रकैरुद्राहितैः औदरिका एत इति भट्टपुत्रा इति, एवं श्रावकश्चिन्तयति । 'भयं समुप्पज्जेत्ति भयं च श्रावकस्योत्पद्यते, यदुत कस्याहमत्र ददामि ? कस्य वा न ददामीति?, कथं वा एतावतां दास्यामीति यस्मादेवं तस्मात् 'तिदुएगो वा त्रय उग्राहितेन प्रविशन्ति आचार्येण सह द्वौ वा एको वा उद्धाहितेन प्रविशति चैत्यवन्दनार्थमिति ॥ अतः - सद्वाभंगोऽणुग्गाहियंमिटवणाया य दोसा उ । घरचेहअ आयरिए कइवयगमणं च गहणं च ॥ ११९ ॥ ( भा०)
अातिपात्रका एव प्रविशन्ति, दातव्ये च मतिर्जाता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाच्च श्रद्धाभङ्गो भवति । अथैवं भणन्ति पात्रकं गृहीत्वाऽऽगच्छामि ततश्च स्थापनादिका दोषा भवन्ति, आदिशब्दात्कदाचित्संस्कारमपि कुर्वन्ति तस्माद्गृहचैत्यवन्दनार्थं आचार्येण कतिपयैः साधुभिः सह गमनं कार्य, ग्रहणं घृतादेः कर्त्तव्यमिति । 'पत्ताण | खेत्तजयण'त्ति व्याख्यायते
संमि अमी तिट्ठाणट्ठा कर्हिति दाणाई । असई अ चेइयाणं हिंडता चैव दायंति ॥ १२० ॥ ( भा० ) यदि तत्क्षेत्रमपूर्व न तत्र मासकल्पः कृत आसीत् ततः 'तिद्वाणत्थि 'ति त्रिषु स्थानेषु श्रावकगृहचैत्यवन्दनवेलायां
अथ 'स्थापनाकुल'स्य स्थापना विधिः वर्ण्यते
For Parts Only
~200~