________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३६८] » “नियुक्ति: [२३६...] + भाष्यं [११६] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||११६||
श्रीओघ- निरूप्यन्ते, शेपाणां क्रमेण यथारलाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्टलिकानामुरक्षेपणं कुर्वन्ति येन भूमि-
IIर्मका नियुक्तिः
भागो ज्ञायते, अस्मिन्नवसरे बाद्यतो धर्मकथी संस्तारकग्रहणार्थ प्रविशति ॥ द्रोणीया
भा.११४वृत्तिः दाउचारे पासवणे लाउय निल्लेवणे य अण्णए । पुषट्ठिय तेसि कहेऽकहिए आवरण घोच्छेभो ॥११६॥ (भा०) |११५ वस
ते हि क्षेत्रप्रत्युपेक्षका उच्चाराव भुवं दर्शयन्ति ग्लानाद्यर्थ, 'पासवणे'त्ति कायिकाभूमिं दर्शयन्ति, 'लाउए'त्ति तुम्बकत्रे-12 तिविभाग ॥९४॥ पणभुवं दर्शयन्ति, निर्लेपनस्थानं च दर्शयन्ति, 'अच्छणए'त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते 'पूर्वस्थिताः' क्षेत्रप्रत्युपेक्षकाः,
भा. ११५ है एवं तेषां' आगन्तुकानां कथयन्ति । 'अकहिए'त्ति यदि न कथयन्ति ततः 'आयरण चोच्छेओ'त्ति अस्थाने कायिकादे
कुलस्था राचरणे सति व्यवच्छेदस्तद्रव्यान्यद्रव्ययोः, वसतेर्निर्हाटयतीति ॥
नाभा.
११७ भत्तहिआ व खवगा अमंगलं चोयए जिणाहरणं । जइ खमगा बंदता दायंतियरे विहिं वोच्छ ॥११७ ।। (भा०)
ते हि श्रमणाः क्षेत्रं प्रविशन्तः कदाचिनतार्थिनः कदाचित्क्षपका उपधासिका इत्यर्थः, तत्रोपवासिकानां प्रविशता र |'अमंगलं चोयए'त्ति चोदक इदं यक्ति, यदुत क्षेत्रे प्रविशतां अमङ्गलमिदं यदुपवासः क्रियते, तत्र 'जिनाहरण'मिति | | जिनोदाहरणं, यथा हि जिना निष्क्रमणकाले उपवासं कुर्वन्ति न च तेषां तदमङ्गलं, किन्तु प्रत्युत मङ्गलं तत्तेषामेव-18 | मिदमपीति । इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि आवकाः सन्ति ततस्तद्गृहेषु ।
18॥१४॥ | चैत्यानि वन्दन्तो दर्शयन्ति, कानि ?-स्थापनादीनि कुलानि आगन्तुकेभ्यः, 'इयरे'त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये ।। कश्चासौ विधिरित्यत आह
दीप
अनुक्रम [३६८]
SAREairatna
~199~