________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३६५] » “नियुक्ति: [२३६...] + भाष्यं [११२] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||११२||
नामेका महत्तरा भवति, 'अदक्षिणत्ति दाक्षिण्यमप्येषामाचार्याणां नास्तीत्येवं शय्यातरश्चिन्तयति । 'साहणय'त्ति तेन 8 धर्मकथिनाचार्याय कथनीयं यदुतायमस्मद्वसतिदाता । 'वंदणिज'त्ति शय्यातरोऽपि धर्मकथिनेदं वक्तव्यो-वन्द-18 नीया आचार्याः, एवमुक्त यदि असौ वन्दनं करोति ततः साध्वेव, अथ न करोति ततः 'अणालवतेऽवि' तस्मिन् शय्यातरेऽ.12 नालपत्यपि आचार्येणालापका कर्तव्यः, यदुत कीदृशा यूयम् ? । अथाचार्य बालपनं न करोति तत एते दोषाः
बुड्ढा निरोक्यारा भग्गहणं लोगजत्त वोच्छेभो।तम्हा खलु आलवर्ण सयमेव उ तत्थ धम्मकहा॥११॥(भा०) | तथाहि-एत आचार्यास्तथा निरुपकारा-उपकारमपि न बहु मन्यन्ते, 'भग्गवणं'ति अनादरोऽस्याचार्यस्य मां प्रति,
'अलोगजत्तत्ति लोकयात्राबाह्याः, 'वोच्छेओ'त्ति व्यवच्छेदो वसतेरन्यद्रव्यस्य वा, तस्मात्सल्वालपना कर्त्तव्या, स्वयमेव हाच तत्र धर्मकथा कर्त्तव्याऽऽचार्येणेति ।।
वसहिफलं धम्मकहा कहणअलद्धी उसीस वावारे। पच्छा अइंति वसहि तत्थ य भुजोइमा जयणा॥११॥(भा) RI धर्मकथा पुर्वन् वसतेः फलं कथयति, 'कहणअलद्धी उ' यदा तु पुनराचार्यस्य भर्मकथालब्धिनं भवति तदा 'सीमा
वावारित्ति शिष्य 'व्यापारयति' नियुङ्गे धर्मकथाकथने, शिष्यं च धर्मकथायां व्यापार्य पश्चादाचार्याः प्रविशन्ति परति
तत्र च वसतौ 'भूयः पुनः 'इयं' बतना वक्ष्यमाणलक्षणा कर्तव्या ॥ पिडिलेहण संघारम आयरिए तिषिण सेसज कमेण। विंटिअउक्खेवणया पविसह ताहेय घम्मकही॥११५॥(मा)
। तत्र च वसती प्रविष्टाः सन्तः पात्रकादेः प्रत्युपेक्षणां कुर्वन्ति, संस्तारकग्रहणं च क्रियते, तत आचार्यस्य त्रयः संस्तारका
दीप
अनुक्रम [३६५]
REaratinANE
www.japmarary.org
~198~