________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३६०] » “नियुक्ति: [२३६...] + भाष्यं [१०७] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१०७||
११२
चक्कयरंमि भमाडो भुक्खा मारो य पंडुरंगमि। तच्चन्निरुहिरपडणं घोडियमसिए धुर्वमरणं ॥१०७॥(भा)
क्षेत्रमाप्त
विधिः नि. नियुक्तिः जंबूअ चास मउरे भारहाए तहेव नउले अ । दसणमेव पसत्थं पयाहिणे सघसंपत्ती ॥ १०८॥ (भा०)
२३६ प्रवेद्रोणीया नंदीतूरं पुण्णस्स दंसणं संख पष्ठह सहो य । भिंगारछत्त चामर धयप्पडागा पसत्थाई ॥ १.९॥ (भा०) वृत्तिः समणं संजयं दंतं सुमणं मोयगा दहिं । मीणं घंटे पडागं च सिद्धमत्थं विआगरे ।। ११०॥ (भा.)
प्रवेशः | एता निगदसिद्धाः॥
धमकथा: ॥१३॥
तम्हा पडिलेहिअ दीवियंमि पुषगप असइ सारविए । फड़यफड्डपवेसो कहणा न य उट्ट इयरेसिं॥११॥(भा०) भा.१०४ | यस्मात्पूर्षमप्रत्युपेक्षितायां वसती उड्डाहो भवति तस्मात्मत्युपेक्ष्य प्रवेष्टव्यम् । 'दीवियंमिति दीपिते-कथिते शय्या-18 दातराय, यदुताचायों आगताः, 'पुधगय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकैः प्रमार्जितः ततः साध्वेव, 'असतित्ति पूर्वगतक्षेत्रप्रत्युपे-16 शक्षकाभावे, ततः क्षेत्रप्रत्युपेक्षकः प्रविश्य 'सारविते' प्रमार्जितायां वसती, कथं प्रवेष्टव्यमित्यत आह-फडकफडकैः प्रवेश:12 ४ कर्त्तव्यः । 'कहण'त्ति यो धर्मकथालन्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय वसतेबहिधर्मकथां करोति । 'नय उहात्ति
न चासौ धर्मकथां कुर्वन् 'उत्तिष्ठति' अभ्युत्थानं करोति 'इयरेसिं'ति ज्येष्ठाणाम् , आह-किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति !, भाचार्य आह-अवश्यमेवाभ्युत्थानमाचार्याय करोति, यतोऽकरणे एते दोषाः
JG॥९३॥ आयरियअणुट्ठाणे ओहावण बाहिरायऽक्खिपणा ।साहणयवंदणिज्जा अणालवतेऽवि आलावो ॥११॥(भा०)/ | आचार्यागमने सत्यनुत्थाने 'ओहावण'त्ति मलना भवति, 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति, पश्चानामप्यङ्गली-11
दीप
55555
अनुक्रम [३६०]
~197