________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३५६] .→ “नियुक्ति: [२३६] + भाष्यं [१०४] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२३६||
पत्ताण खेत्त जयणा काऊणावस्सयं ततो ठवणा । पडणीयपसमामग भांगसद्धे य अचियत्ते ॥ २३६॥ एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयणे ति यथा यतना कर्त्तव्या तथा च वक्ष्यति, 'कार्ड आवश्यक' कृत्वा चावश्यक-अतिक्रमणं 'ततो ठवण'त्ति ततः स्थापना क्रियते केषाश्चिकुलानां, कानि च तानीत्यत आह-'प्रत्यनीक शासनादेः 'प्रान्तः' अदानशीलः मामगो य एवं वक्ति-मा मम समणा घरमईतु, भद्रकश्राद्धौ प्रसिद्धौ ‘अचिअत्ति'त्ति यः साधुभिरागच्छद्भिर्दुःखेनास्ते, शोभनं भवति यद्येते नायान्ति गृहे । एतेषां कुलानां यो विभागः क्रियते प्रतिषेधाप्रतिधरूपः स स्थापनेत्युच्यते । इदानीं भाष्यकार एनां गाथा प्रतिपदं व्याख्यानयनाहबाहिरगामे बुच्छा उजाणे ठाणवसहिपडिलेहा । इहरा उ गहिअभंडा वसही वाघाप उडाहो ॥१०४॥ (भा०)13
दारगाहा । | एवं ते बाह्यग्रामे आसन्नग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते । 'उज्जाणे ठाणं ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति । 'वसहिपडिलेह'त्ति पुनर्वसति प्रत्युपेक्षकाः प्रेष्यन्ते । 'इहरा उत्ति यदि प्रत्युपेक्षका वसतेन प्रेष्यन्ते ततः 'गृहीतभाण्डाः' गृहीतोपकरणा वसतिव्यापाते सति निवर्तन्ते ततश्च उड्डाहो भवति-उपघात इत्यर्थः । तत्र च प्रविशतां शकुनापशकुननिरूपणायाह-. माइल कुचेले अभंगिएल्लए साण खुज बडभे या । एए उ अप्पसस्था हवंति खित्ताउ निंताणं ॥१०॥(भा०)13 नारी पीवरगम्भा वटुकुमारी य कट्ठभारो य । कासायवत्थ कुचंधरा य कजं न साहेति ॥ १०६॥(भा०)
AKAR
दीप
अनुक्रम [३५६]
~196~