________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३४६] .→ “नियुक्ति : [२२६] + भाष्यं [१०३...] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२२६||
वृत्तिः
.
श्रीओष
तस्मात्प्रमाणयुक्ता वसतिर्माह्या, तत्र चैकैकस्य साधो हुल्यतखिहस्तप्रमाणः संस्तारकः कर्त्तव्यः, तुशब्दो विशेषणार्थः, विस्तीर्णानियुक्तिः
किं विशिनष्टि ?-संस्तारकोऽत्र भूमिरूप इति, तत्र तेषु त्रिषु हस्तेषु ऊर्णामयः संस्तारको हस्तं चत्तारि अ अंगुलाई रंभइदिका त्रिधा द्रोणीया
भायणाई हत्थं रुधंति । इदानीं संस्तारकभाजनयोर्यदन्तरालं तत्प्रमाणे प्रतिपादयन्नाह-भायणसंथारंतर भाजनसंस्तारा-18 वसतिः नि. न्तरे-अन्तराले यथा विंशतिरकुलानि भवन्ति तथा कर्त्तव्यम् । एवं त्रिहस्तप्रमाणोऽपि संस्तारकः पूरितः, किं पुनः कारणमिह दूरे भाजनानि न स्थाप्यन्ते ?, उच्यते| मजारमूसगाइ य वारे नवि अजाणुघट्टणया। दो हत्था य अवाहा नियमा साहस्स साहओ ॥ २२७॥ ||
मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत्। अथ कस्मादासन्नतराणि न क्रियन्ते? उच्यते-'नवि यजाणुघट्टणय'त्ति तावति । प्रदेशे तिष्ठति पात्रकेषु जानुकृतोद्घटना-जानुकृतं चलनं न भवति । इदानी प्रबजितस्य २ चान्तरालं प्रतिपादयत्राह-द्वी हस्तौ अबाधा-अन्तरालं नियमात्साधोः साधोश्च भवति, साधुधात्र त्रिहस्तसंस्तारकप्रमाणो ग्राह्यः । स्थापना चेयम्-उण्णामओ संथारओ २८ अठ्ठावीसंगुलप्पमाणो, संथारभायणाणं अंतरं वीसंगुला २०, भायणाणि अ हत्यप्पमाणे पाउँछणे ठविजति
२४, एवं तिहिं घरएहिं सबेवि तिण्णि हत्था, साहुस्स य २ अंतरं दो हत्था २८॥२८॥ २४ ह०३-६२। एवमेतद्गाथाद्वय 18|व्याख्यातम् । अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरालं साधोः साधोश्च भवति, ततश्च तदन्तरालं शून्यं महद् दृष्ट्वा-13॥९॥ दिसागारिको बलात्स्वपिति, तस्मादन्यथा व्याख्यायते-सम्हा पमाणजुत्ता एकेकस्स उ तिहत्यसंथारो । अत्र हस्तं साधू
|रुणद्धि, भाजनानि संस्तारकाद्धिशमङ्गलानि भवन्ति । एतदेवाह-भायणसंथारंतर जह वीसं अंगुलाई होति' । पाचक
दीप
अनुक्रम [३४६]
JAMEarating
अथ वसति मध्ये शयनविधि: वर्ण्यते
~191~