________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३४३] » "नियुक्ति: [२२३] + भाष्यं [१०३...] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
RXX
प्रत गाथांक नि/भा/प्र ||२२३||
सहि रात्री कायिकाद्यर्थमुत्थितः सन्नवनतः प्रमार्जेयन्निर्गच्छति ततस्तमवनतकायं दृष्ट्वा स्तेन इति मत्वा आहन्यारकजितदार नपंसिस्थिति व्याख्यायते-'सागारिअसंघट्टण'त्ति सागारिकसंस्पर्श सति, स हि रात्री हस्तेन परामृशन् गच्छति, यतस्ततः स्पर्शने सति कश्चित्सागारिको विबुद्ध एवं चिन्तयति-यदुताय 'अपुमत्ति नपुंसकं तेन कारणेन मां स्पृशति, ततः सागारिकस्तं साधुं नपुंसकबुद्ध्या गृह्णाति । अथ कदाचित्स्त्री स्पृष्टा ततः सा शङ्कते, यदुतायं मम समीपे आगच्छति, ततः 'साहेति' कथयति निजभर्तुः सौभाग्यं ख्यापयन्ती परमार्थेन वा ॥
ओरालसरीरं वा इथि नपुंसा बलावि गेहति । सावाहाए ठाणे मिते आवडणपडणाई ॥२२४ ॥
औदारिकशरीरं था तं साधुं दृष्ट्वा दिवा ततो रात्री स्त्री नपुंसक बलाग़ाति, औदारिक-चह्निकम् । एते विस्तीर्णवसतिदोषा व्याख्याताः । इदानीं क्षुलिकावसतिदोषान् प्रतिपादयन्नाह-'सावाहाए'त्ति संकटायां वसती स्थाने अवस्थाने | सति णिते आवडपडणादीति निर्गच्छन्नापतितश्च निर्गच्छन्नापतनपतनादयो दोषाः, तथा
तेणोत्ति मण्णमाणो इमोवि तेणोत्ति आवडह जुद्धं । संजमआयविराहणभायणभेयाइणो दोसा ॥ २२५ ॥ M एवं साधोरुपरि प्रस्खलिते साधौ यस्योपरि प्रस्खलितः स तं स्तेनकमिति मन्यमानः अयं च सुप्तोत्थितः अमु प्रस्ख-| दलितं स्तेनकं मन्यमानः सन् 'आपतति युद्धं युद्धं भवति, ततश्च संयमात्मनोविराधना भाजनभेदादयश्च दोषाः, भाजनं ६ पात्रक भण्यते । उक्ता क्षुलिका वसतिः, यस्मात्क्षुलिकायामेते दोषास्तस्मात्प्रमाणयुक्ता वसतिग्राह्या । एतदेवाह
तम्हा पमाणजुत्ता एफेकस्स उ तिहत्यसंथारो। भायणसंथारंतर जह वीसं अंगुला हंति ॥ २२६ ॥
दीप
अनुक्रम [३४३]
~190~