________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२२०||
दीप
अनुक्रम [ ३४०]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३४०]
• →
"निर्युक्तिः [ २२०] + भाष्यं [१०३...] + प्रक्षेपं [१६...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओष
निर्युतिः द्रोणीया वृत्तिः
॥ ८९ ॥
'आवश्यक' प्रतिक्रमणं कुर्वताम् 'पर्वचए'त्ति ते सागारिका उद्घट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवतिचलनमापद्यते चेतो यतः । दारं । अहिगरणं भण्णइ 'असहणे 'ति कश्चिद् 'असहनः' कोपनो भवति 'अपरिणतो वा' सेहप्रायः, एते राटिं सागारिकैः सह कुर्वन्ति, ततश्च भाजनानि पात्रकाणि तद्भेदो- विनाशो भवति, षट् कायाश्च विराध्यन्ते । दारं । 'तदुभयं 'ति व्याख्यायते
सुस्थsकरण नासो करणे उहुंचगाइ अहिगरणं । पासवणिअरनिरोहे गेलनं दिट्ठि उड्डाहो ॥ २२९ ॥ 'सुत्तत्थअकरण'त्ति सूत्रार्थपौरुष्यकरणे नाशः - तयोरेव विस्मरणम् । अथ सूत्रार्थपौरुपया क्रियेते ततश्च 'उचकादि' उद्धट्टकादि कुर्वन्ति । ततश्चासहना राटिं कुर्वन्ति, ततोऽधिकरणदोष इति । दारं । “उच्चारकाइअनिरोहो "त्ति व्याख्यायते--' पासवणि' त्ति 'प्रश्रवणस्य' कायिकायाः 'इयर'त्ति पुरीषस्य च निरोहे 'गेलन्नं' ग्लानत्वं भवति । अथ व्युत्सृजन्ति ततो 'दिडे उड्डाहो'सि सागारिकैर्दृष्टे सति 'उड्डाहः' उपधातः प्रवचनस्य भवति। "संजम आयविराहण"त्ति व्याख्यायते - मा दिच्छिहिंति तो अप्पडिलिहिए (थंडिल्ले ) दूर गंतु वोसिरति । संजम आयविराहणगहणं आरक्खितेणेहिं ॥ २२२ ॥
अथ सागारिका मां मा द्राक्षुरितिकृत्वाऽस्थण्डिल एव दूरे गत्वा व्युत्सृजति ततः संयमात्मनोविराधना भवति, ग्रहणं चारक्षिकाः कुर्वन्ति । 'ते 'ति स्तेनका वा ग्रहणं कुर्वन्ति । दारं । “संकातेण "त्ति व्याख्यायतेओणयपमनमाणं दडुं तेणेत्ति आहणे कोई । सागारिअसंघट्टण अमेत्थी गेण्ह साहइ वा ॥ २२३ ॥
Education International
For Parts Only
~ 189~
विस्तीर्णादिका त्रिधा वसतिः नि. २१७-२२३
॥ ८९ ॥
waryru