________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३३७] » “नियुक्ति: [२१७] + भाष्यं [१०३...] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
-150
गाथांक नि/भा/प्र ||२१७||
विधिण्णा खुडुलिआ पमाणजुत्ता यतिविह वसहीओ। पढमबियासु ठाणे तत्थ य दोसा इमे होंति ॥२१॥
विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता वा त्रिविधा वसतिः 'पढमबितियासु ठाणे'त्ति यदा प्रथमायां वसतौ स्थानं भवति विस्ती-1 यामित्यर्थः, द्वितीया क्षुल्लिका तस्यां वसती वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्ति-- खरकम्मिअवाणियगा कप्पडिअसरक्खगा प वंठा य । संमीसावासेणं दोसा य हवंति णेगविहा ॥ २१८ ॥
तत्र विस्तीर्णायां वसती 'सरकम्मित्ति दण्डपासगा रात्रिं भ्रान्वा स्वपन्ति, वाणिज्यकाश्च वालुकमाया आगत्य स्वपन्ति, तथा कार्यटिकाः स्वपन्ति, सरजस्काश्च-भौताः स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य 'अकयविवाहा भीतिजीविणो य बठि"त्ति । एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्रापासेन दोषा वक्ष्यमाणका अनेकविधा भवन्ति ॥ते चामी-10
आवासगअहिकरणे तदुभय उच्चारकाइयनिरोहे । संजयआयविराहण संका तेणे नपुंसिस्थी ॥२१९॥
आवश्यके-प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतस्त एव उद्घट्टकान् कुर्वन्ति, ततश्च केचिदसहना राटिं कुर्वन्ति, ततश्चाधिकरणदोषः । तदुभए'त्ति सूत्रपौरुषीकरणे अर्थपौरुषीकरणे च दोष उत्घट्टकान् कुर्वन्ति । निरोधश्च उच्चारस्य |
कायिकायाश्च निरोधे दोषः । अथ करोति तथाऽपि दोषः संयमात्मविराधनाकृतोऽप्रत्युपेक्षितस्थाण्डिले। 'संका तेणे'चि स्तेन-10 पूकशङ्करदोषश्च-चौराशङ्कादोषश्च चौराशका, नपुंसककृतदोषः संभवति ततश्च खीदोषश्च भवतीति द्वारगाथेयम् , इदानीं | प्रतिपदं व्याख्यानयनाहआवास करिते पवंचए क्षाणजोगवाधाओ। असहण अपरिणया वा भायणभेओ य छक्काथा ॥२२॥
दीप
अनुक्रम [३३७]
6-15-156-15645/16-
SARELanMera
~188~