________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३३३] » "नियुक्ति: [२१३] + भाष्यं [१०३...] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष-
नियुक्तिः
ब्रोणीया
प्रत गाथांक नि/भा/प्र ||२१३||
वृत्तिः
स्थादिषु दानग्रहणसेवाविराधना 'संपओगो'त्ति तैरेव पार्थस्थादिभिः संप्रयोगे-संपर्के, एतदुक्तं भवति-न पार्श्वस्थादिभिः साधर्मिकसह संप्रयोग आसीत् । 'ओष' त्ति गयं 'ओघतः' साझेपत आलोचना दीयते, दत्त्वा चालोचनां यदि तु अभुक्तास्ततो भुखते । अथ भुक्तास्ते साधवस्तत इदं भणन्ति
२१२-२१६ भुंजह भुत्ता अम्हे जो वा इच्छे अभुत्त सह भोजं । सई च तेसि दाउ अन्नं गेण्हति वत्था ।। २१४ ॥
भुञ्जीत यूयं भुक्ता वयं, 'यो वा इच्छे'त्ति यो वा साधु क्तुमिच्छति ततः 'अभुत्त सह भोज ति तेनाभुकेन सह भोज्यं || कुर्वन्ति । एवं यदि तेषामात्मनश्च पूर्वानीतं भक्तं पर्याप्यते ततः साध्वेव अथ न पर्याप्यते ततः सर्वे 'तेभ्यः' प्राघूर्णकेभ्यो | दत्त्वा भक्तमन्यद्हन्ति-पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह
तिणि दिणे पाहुन्नं सवेसिं असइ बालबुड्डाणं । जे तरुणा सग्गामे वत्थवा बाहि हिंडति ॥ २१५॥ त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिर्मामे हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आह
संघाडगसंजोगी आगंतुगभदएयरे बाहिं । आगंतुणा ष बाहिं वत्थबगभदए हिंडे ॥ २१६॥ सहादकसंयोगः क्रियते, एतदुक्तं भवति-एको वास्तव्य एकश्च प्राघूर्णकः, ततश्चैवं सहाटकयोगं कृत्वा भिक्षामटन्ति । 'आगंतु नभइ एयरे'त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्तसः 'इयर'त्ति वास्तव्या 'बाहिति बहिर्यामे हिण्डन्ति, बाल-Puccn तुका वा बहिर्मा हिण्डन्ति वास्तव्यभद्रके सति ग्रामे । उक्त साधर्मिकद्वारम , इदानी वसतिद्वार प्रतिपादयवाह
दीप
अनुक्रम [३३३]
For P
OW
~187~