________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३३१] .” “नियुक्ति : [२११] + भाष्यं [१०३] + प्रक्षेपं [१६...
.
प्रत
गाथांक नि/भा/प्र ||१०३||
4%
CHAARAKALAAAAA%s
रादि'शोधयित्वा' कृत्वेत्यर्थः, अतोऽपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाधाकुलत्वं न भवति, वास्तव्यात अपि कुर्वन्ति, किमित्यत आह-'अब्भुट्टाणति तेषां प्रविशतामभ्युत्थानादि कुर्वन्ति 'दंडादिताण गहणं'ति दण्डकादीनांट ग्रहणं कुर्वन्ति, कथं ?-'एगवयणेणं'ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादीन् समर्पयन्ति, वास्तब्येनोके मुश्चस्वेति । ततश्च मुशन्ति, अथ न मुञ्चत्येकवचनेन ततो न गृह्यन्ते, मा भूत् प्रमाद इति ॥
खुडुलविगढतेणा उपहं अवरपिह तेण उ पएवि । पक्खित्तं मोत्तूणं निक्खिवमुक्खित्तमोहेणं ॥ २१२ ॥ यदा तु पुनस्तैः साधुभिरभिप्रेतो ग्रामः स क्षुल्लको न तत्र भिक्षा भवति ततश्च प्रत्यूषस्येवागच्छन्ति, 'विगिढ़त्ति विक-1* एमध्वानं यत्र साधर्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति 'तेण'त्ति अथ ततः अपराहे आगच्छतां स्तेनभयं भवेत्ततश्च प्रत्यूपस्येवागच्छन्तीति । उष्ण वा अपराहे आगच्छतां भवति यतोऽतः प्रत्यूषस्येवागच्छन्ति । एवं ते प्रत्यूषसि तस्माद् | प्रामात्प्रवृत्ताः साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं निषेधिकां कृत्वा प्रविशन्ति । ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह-पक्खित्तं मोत्तूणति प्रक्षिप्त-आस्यगत मुखे प्रक्षिप्तं कवलं मुक्त्वा 'निक्खिवमुक्खित्त'ति यदुतक्षिप्तं भाजनगतं तत् 'निक्षिपन्ति' मुश्चन्ति नैपेधिकीश्रवणानन्तरमेव, ततस्ते प्राघूर्णकाः 'ओघेणं ति सङ्केपेण आलोचनां प्रयच्छन्ति । ततो भुञ्जते मण्डल्या, सा चेयम्
अप्पा मूलगुणेसुं विराहणा अप्प उत्तरगुणेसुं । अप्पा पासस्थाइसु दाणगहसंपओगोहा ॥ २१३ ॥ अल्पा मूलगुणेषु, एतदुक्तं भवति-मूलगुणविषया न काचिद्विराधना, अल्पा उत्सरगुणविषया विराधना, अल्पा पार्श्व
दीप
M
अनुक्रम [३३१]
~186~