________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३२७] .” “नियुक्ति: २१०...] + भाष्यं [१०१] + प्रक्षेपं [१५-१६ .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
वृत्तिः
प्रत गाथांक नि/भा/प्र ||१०१||
१०३
श्रीओघ- एवमुक्त श्रावकोऽप्याह-'किं वा न भुजंति'त्ति किं भवद्भिनीतं न भुञ्जते आचार्याः, एवं निर्बन्धे सति त एवं गृह्णन्ति । नियुक्तिः
ग्रामे भिद्रोणीया कियत्पुनर्गृह्णन्तीत्यत आह
क्षाविधिः गच्छस्स परीमाणं नाउ घेत्तुं तओ निवेयंति । गुरुसंघाडग इयरे लद्धू नेर्य गुरुसमीवं ॥१०२॥ (भा०) भा.१००
| गच्छस्य परिमाणं ज्ञात्वा गृहन्ति, गृहीत्वा च ततो निवेदयन्ति, कस्मै !, अत आह-गुरुसंघाटकाय, यदुताचार्यमायो॥८॥ाग्यमन्येषां च गुडघृतादि लब्धं प्रचुरम् , 'इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसहाटकेभ्यो निवेदयति, 'मा बच्चह'
त्तिटू
| साधर्मिकमा ब्रजत गृहीत गुरुयोग्य, ततश्च लब्धमात्रमेव तद् गुरुसमीपं नेतव्यम् । तथा चाह
-कृत्यं
नि.२११ | एगागिसमुद्दिसगा भुत्ता उ पहेणएण दिलुतो । हिंडणदबविणासो निद्धं महुरं च पुवं तु ॥१०३ ॥ (भा०)
एगागिसमुद्दिसगा ये न मण्डल्युपजीविनः पृथग भुञ्जन्ते च्याध्याद्याक्रान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते। अत्र च 'पहेणएण दिहतो' 'काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अधकपणामियस्स गेण्हतया नस्थि ॥शाट तथाऽनानयनेऽयमपरो दोषः-येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति, कथञ्चित्पमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव, तथा 'निद्धमहराई पुषि' यदुक्तमागमे तच कृतं न भवति । “सपिण"त्ति दारं ४ गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाहभत्सहिअ आवस्सग सोहे तो अइंति अवरण्हे । अन्भुट्ठाणं दंडाइयाण गहणेकवयणेणं ।। २११ ।।
१ ॥८७॥ इदानी ते साधर्मिकसमीपे प्रविशन्तः 'भत्तहित्ति भुक्त्वा तथा 'आवस्सग सोहे'ति आवश्यकं च-कायिकोचा
दीप
अनुक्रम [३२७]
REaana
• अत्र द्वे प्रक्षेप-गाथे वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके तौ मुद्रिते वर्तेते
~185