________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३४७] » "नियुक्ति: [२२७] + भाष्यं [१०३...] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२२७||
SACAR
मष्टाङ्गलानि रुणद्धि, पात्रकाविंशत्यङ्गलानि मुक्त्वा परतोऽन्यः साधुः स्वपिति । एतच्च कुतो निश्चीयते । यदुत-पात्रकात्परतो विंशत्यङ्गलान्यतीत्य साधुः स्वपिति, यत उक्तम्-'दो हत्थे य अबाहा नियमा साहुस्स साहूओं' । स्थापना चेयम्साहू सरीरेणं हत्थं रंधइ २४, साहुस्स सरीरप्पमाणं, संधारयस्स पत्तयाणं च अंतरं वीसंगुला २० अहहिं अंगुलेहिं पत्तया ठइंति ८, पत्तस्स बितियसाहुस्स य अंतरं वीसंगुलाई २०, एवं एते सधेऽवि तिण्णि हत्या, एसो बितिओ साहू । २४ । २०1८।२०। एवं सवत्थ । अत्र चोर्णामयः संस्तारकः अष्टाविंशत्यङ्गलप्रमाण एव बाहुल्येन द्रष्टव्यः, किन्तु साधुना शरीरेण चतुर्विंशत्यङ्गलानि रुद्धानि, अन्यानि ऊर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गलानि तैः सह यानि विंशत्य
लानि, तत्परतः पात्रकाणि भवन्ति । अत्र हस्तद्वयमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद्रष्टव्यम् । “मज्जाय" इत्येव्याख्यातमेव ।
भुत्ताभुत्तसमुत्था भंडणदोसा य वज्जिा एवं । सीसंतेण व कुटुं तु हत्थं मोत्तूण ठाति ॥ २२८ ॥ द्विहस्तान्तरालेन मुच्यमानेन 'भुत्ताभुत्तसमुत्था' इति यो भुक्तभोगः 'अभुक्त' इति या कुमार एवं प्रबजिता, तन्न भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविधः स्पर्श इति,
अभुक्तभोगस्याप्यन्यसाधुसंस्पर्शन सुकुमारेण कौतुकं स्त्रियं प्रति भवति, अयमभिप्राय:-तस्याः सुकुमारतरः स्पर्श इति, साततश्च द्विहस्ताबाधायां स्वपतामेते दोषाः परिहता भवन्ति । तथा भंडण- कलहः परस्परं हस्तस्पर्शजनित आसन्नशयने, ते |च दोषा एवं वर्जिता भवन्ति, सीसंतेण व कुई तु हत्थं मोत्तूण ठायति'त्ति शिरो यतो यत्र कुड्यं तत्र हस्तमात्र मुक्त्वा
दीप
अनुक्रम [३४७]
E
CE%
मो०११
Fathimurary.org
~192~