________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२०३||
दीप
अनुक्रम
[३१२]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [३१२] • → “निर्युक्तिः [२०३] + भाष्यं [९४... ] + प्रक्षेपं [१४...
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओोषनियुक्ति: द्रोणीया
वृत्तिः
॥ ८३ ॥
कप्पे य वामपासे ठवेंति, पुणो संथारए चडतो भणइ जेज्जाईणं पुरतो चिंताणं- अणुजाणेज्जहा, पुणो सामाइअं तिष्णि वारे कट्टिऊणं सोवइ, एस ताव कम्मो । इदानीं गाथा व्याख्यायते— पोरिसिपुच्छणया सामाइय उभयकाय पडिलेहा । साहणिअ दुबे पट्टे पमज भूमिं जओ पाए ॥ २०४ ॥
पौरुष्यां नियुक्तीर्गुणयित्वा 'आपुच्छण'त्ति आचार्यसमीपे मुखवस्त्रिकां प्रतिलेखयित्वा भणति बहुपडिपुण्णा पोरिसी संदिशत संस्तारके तिष्ठामीति, 'सामाइयं'ति सामायिकं वारात्रयमाकृष्य स्वपिति, 'उभयंति सज्ञाकायिकोपयोगं कृत्वा 'कायपडिलेह'त्ति सकलं कायं प्रमृज्य 'साहणिअ दुवे पट्टेत्ति साहणिय एकत्र लापत्ता दुवे पट्टे उत्तरपट्टी संथारपट्टो अ, तत ऊर्वोः स्थापयति, 'पमज्ज भूमिं पाओ जओ' ति पादौ यतस्तेन भूमिं प्रमृज्य ततः सोत्तरपट्ट संस्तारकं मुञ्चति, अस्याश्च सामाचार्यनुक्रमेण गाथायां संबन्धो न कृतः, किन्तु स्वबुद्ध्या यथाक्रमेण व्याख्येया । एवमसी संस्तारकमारो - हन् किं भणतीत्याह
अणुजाणह संथारं बावहाणेण वामपासेणं । कुकुडिपायपसारण अतरंत पमजए भूमिं ॥ २०५ ॥ अनुजानीध्वं संस्तारकं, पुनश्च वाहूपधानेन वामपार्श्वेन स्वपिति, 'कुकुडिपायपसारणं' ति यथा कुक्कुटी पादावाकाशे १ कल्पांश्च वामपार्श्वे स्थापयन्ति, पुनः संखारकमारोदन्तो भति ज्येष्ठादीनां पुरतष्ठितां अनुजानीत, पुनः सामाधिकं श्रीन् वीरान् कुङ्का (उच्चार्य) स्वपिति एष तावत् क्रमः ।
For Parts Only
~177 ~
संस्तारकविधिः
नि. २०४२०५
॥ ८३ ॥