________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२६७] → "नियुक्ति: [१७५] + भाष्यं [७९] + प्रक्षेपं [१३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१७५||
डाय प्रयच्छन्ति, यदुत त्वयाऽमुकत्र देशे आगन्तव्यमिति ।इदानीमस्या एव गाथाया भाष्यकृत् कांश्चिदवयवान् व्याख्या नयति, तत्र प्रथमावयवं व्याख्यानयन्नाहपडिलेहंतचिव बेटियाउ काऊण पोरिसि करिति । चरिमा उग्गाहे सोचा मज्झण्हि वचंति ॥७९॥(भा०)
ते हि साधवः प्रभातमात्र एवं प्रतिलेखयिस्खा उपधिकां पुनश्च वेण्टलिका कुर्वन्ति-संवर्तयन्तीत्यर्थः, ततश्चानिक्षिप्तोपधय पव 'पोरिसिं करेंति' सूत्रपौरुषीं कुर्वन्ति, 'चरिमा उग्गाहेउ'त्ति चरिमवेलायां पादोनपौरुष्यां पात्रकाणि उदाह्य-संयन्त्र-1 |यित्वा पुनश्चानिक्षिप्तरेव पात्रकै 'सोच'त्ति श्रुत्वा अर्थपौरुषी कृत्वेत्यर्थः, ततो मध्याहे अजन्तीति । ते च शोभन एवाहिब्रजन्तीति । अत एवाह
तिहिकरणमि पसत्धे नक्षत्ते अहिवइस्स अणुकूले । घेत्तुण निति वसभा अक्खे सउणे परिक्खंता||८०॥(भा०) &ा 'तिथौ' प्रशस्तायां 'करणेच पवादिके प्रशस्ते नक्षत्रे वा 'अधिपतेः' आचार्यस्य अनुकले सति गृहीत्वा अक्षान् प्राग
वृषभा निर्गच्छन्ति, किं कुर्वाणा अत आह-'सउणे परिक्खंता' 'शकुनान प्रशस्तान् परीक्षमाणाः सन्तो वृषभा निगच्छ-| न्तीति पश्चादाचायोः । किं पुनः कारणं पश्चादाचार्यो निर्गच्छन्ति !, तत्र कारणमाहवासस्स य आगमणे अवसपणे पडिआ निवत्तंति । ओभावणा पवयणे आयरिआ मग्गओतम्हा ॥८॥(भा०ार | वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुने वा दृष्टे प्रस्थिता अपि निवर्तन्ते वृषभाः, यदि पुनराचायों एवं प्राग |निर्गच्छन्ति ततोऽपधाकुनदर्शने वृष्टौ च निवर्तमानस्य सतः किं भवति !, अत आह-'ओहावणा पवयणे' प्रवचने हीलना|
दीप
अनुक्रम [२६७]
विहार-रीति: एवं तस्य विधानं
~158~