________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२७०] .→ “नियुक्ति: [१७५...] + भाष्यं [८१] + प्रक्षेपं [१४ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
ति: भा.
७९-८६ -
गाथांक नि/भा/प्र ||८||
श्रीओप-Fभवति, यदुत-यदपि ज्योतिपिकाणां विज्ञानं तदप्येतेषां नास्तीति, 'आयरिया मग्गोति अत आचार्या 'मार्गतः' पृष्ठतो नियुक्तिः HIनिर्गच्छन्तीति । गच्छनिश्च शकुना अपशकुना वा निरूपणीयाः, तत्रापशकुनं प्रतिपादयन्नाहद्रोणीया
महल कुचेले अभंगिएल्लए साण खुजबडभे या। एए उ अप्पसत्या हवंति खित्ताउ निंताणं ॥८॥ (भा०) वृत्तिः
नारी पीवरगन्भा बजकुमारी य कट्ठभारो अ । कासायवत्थ कुचंधरा प कजं न साहेति ॥ ८३ ॥ (भा०) 8 ॥७४ ॥ है। मलिनः शरीरकर्पटैः कुचेलो-जीर्णकर्पटः 'अभंगिएलय'त्ति स्नेहाभ्यक्तशरीरः श्वा यदि वामपाद्दक्षिणपाय प्रयाति है
कुब्जी-वक्रः वडभो-वामनः, एतेऽप्रशस्ताः-'पीवरगर्भा' आसन्नप्रसवकाला । शेष सुगमम्. [चकयरंमि भमाडो भुक्खामारो य पंडुरंगमि । तच्चन्नि रुहिरपडणं वोडियमसिए धुवं मरणं ]
[चक्रधरे भ्रमणं क्षुधा मरणं च पाण्डुरांगे । तचन्निके रुधिरपातं बोटिकेऽशिते भुषं मरणं] जंबू अ चासमऊरे भारदाए तहेव नउले अ सणमेव पसत्थं पयाहिणे सवसंपत्ती ।। ८४ ॥ (भा०) सुगमा । नंदी तूरं पुण्णस्स दसणं संखपडहसदो य । भिंगारछत्तचामर धयप्पडागा पसत्थाई ॥८५॥ (भा०) सुगमम् , नवरं-पूर्णकलशदर्शनं, ध्वज एव पताका ध्वजपताका । समणं संजय दंत सुमणं मोयगा दहिं । मीणं घंटं पडागं च सिद्धमत्थं विआगरे ।। ८६ ॥ (भा०)
दीप
अनुक्रम [२७०]
॥७४।
CASSARKA
SHIDEDuraininternation
एका प्रक्षेप-गाथा इदम्
~159~