________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥१७४॥
दीप
अनुक्रम [२६६ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ २६६ ] "निर्युक्तिः [१७४] + भाष्यं [७८.. ] + प्रक्षेपं [१३...
•
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - ४१ / १] मूलसूत्र - [२/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओधनिर्युक्तिः
द्रोणीया वृत्तिः
॥ ७३ ॥
var सावओ वा दंसण भद्दो जहणणयं वसहिं । जोगंमि वट्टमाणे अमुगं वेलं गमिस्सामो ॥ १७४ ॥ सोऽपि सागारिको धर्मकथां श्रुत्वा एवंविधो भवति-प्रत्रज्यां प्रतिपद्यते श्रावको वा भवति दर्शनधरो वा भवति भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाति । पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं ब्रुवते यदुत 'योगे वर्त्तमाने' थोऽसी योगो गमनाय मां प्रेरयति तस्मिन् वर्त्तमाने - भवति सति अमुकवेलायां गमिष्याम इति । इदानीं ते विकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति, किं कृत्वेत्यत आह
तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वावि। पडिछाहिगरणतेणे नट्टे खग्गूड संगारो ॥ १७५ ॥ 'तदुभयं ' सूत्रपौरुषीमर्थपौरुषीं च कृत्वा व्रजन्ति, 'सुतं'ति सूत्रपौरुषीं वा कृत्वा व्रजन्ति, अथ दूरतरं क्षेत्रं भवति ततः पादोनप्रहर एवं पात्रप्रतिलेखनामकृत्वा ब्रजन्ति, 'उग्गय'त्ति उङ्गतमात्र एव वा सूर्ये गच्छन्ति, 'अणुग्गय'ति अनुगते वा सूर्ये रात्रावेव गच्छन्ति, 'पडिच्छे'ति ते साधवस्तस्माद्विनिर्गताः परस्परं प्रतीक्षन्ते, 'अधिकरण'ति अथ ते साधवो न प्रतीक्षन्ते ततो मार्गमजानानाः परस्परतः पूत्कुर्वन्ति, तेन च पूत्कृतेन लोको विबुध्यते, ततश्चाधिकरणं भवति, 'ते 'ति स्तेनका वा विबुद्धाः सन्तो मोषणार्थं पश्चाद्रजन्ति 'नह'त्ति कदाचित्कश्चिन्नश्यति, ततश्च प्रदोष एव सङ्गारः क्रियते, अमुकत्र विश्रमणं करिष्यामः अमुकन्त्र भिक्षाममुकत्र वसतिमिति, ततश्च रात्री गच्छद्भिः सङ्केतः क्रियते । 'खग्गूडे त्ति कश्चित् स्वग्गूडप्रायो भवति, स इदं ब्रूते-चदुत साधूनां रात्रौ न युज्यत एव गन्तुं पुनः स आस्ते, ततश्च 'संगारो'त्ति सङ्केतं लग्गू
Eaton International
For Parts Use One
~ 157~
गच्छतां
शय्यातर बोधनं नि. १६९१७४ वि हाररीतिः नि. १७५
॥ ७३ ॥
wor