________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
|१६२||
दीप
अनुक्रम
[२५३ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [२५३] • → “निर्युक्तिः [ १६२ ] + भाष्यं [७८.. ] + प्रक्षेपं [१२...
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - ४१ / १] मूलसूत्र - [२/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्री ओपनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ७१ ॥
भवतीत्यर्थः । आह एवं तर्हि यत्र भिक्षा न लभ्यते तत्र प्रयान्तु, उच्यते, 'दुर्बलदेहः' कृशशरीरो न साधयति-नाराधयति 'योगान्' व्यापारान् यतस्ततो मध्यमबलाः साधव इष्यन्ते । दुष्टाश्वेन चात्र दृष्टान्तः, दुष्टाश्वो गर्दभ उच्यते स यथा प्रचुरभक्षणाद्दर्पिष्टः सन् कुम्भकारारोपितभाण्डकानि भक्ति दर्पोत्सेकादुत्पुत्य, पुनस्तेनैव कुम्भकारेण निरुद्धाहारः सन्नतिदुर्बलत्वात्प्रस्खलितः सन् भनक्ति, स एव च गर्दभो मध्यमाहारक्रियया सम्यग्र भाण्डानि वहति, एवं साधवोऽपि संयमक्रियां मध्यमवला वहन्ति ।
पणपण्णगस्स हाणी आरेणं जेण तेण वा धरई । जइ तरुणा नारागा वर्चति चउत्थगं ताहे ॥ १६३ ॥ अथ तस्मिन् गच्छे पञ्चपञ्चाशद्वर्षदेशीयाः त्रिंशद्वर्षाः चत्वारिंशद्वर्षा वा भवन्ति, ततो गम्यते चतुर्थी क्षेत्रं, यतस्ते येन केनचिद्रियन्ते - यापयन्ति (प्यन्ते) । तथा यदि च तरुणा 'नीरोगाः' शक्ता भवन्ति ततश्चतुर्थमेव क्षेत्रं व्रजन्ति । अह पुण जुण्णा थेरा रोगविमुक्का य असणो तरुणा । ते अणुकूलं खेतं पेसंति न यावि खग्गूड़े ॥ १६४ ॥ अथ पुनर्जूर्णा ( जीर्णाः) स्थविरा भवन्ति रोगेण च ज्वरादिना मुक्तमात्रास्तरुणाः, नाद्यापि येषां साम्यं भवति शरीरस्य ततस्ताननुकूलं क्षेत्रं प्रेषयन्त्याचार्याः । 'न यावि खग्गूडे'त्ति 'खम्गूडा' अलसा निर्द्धर्मप्रायास्तान्न प्रेषयन्ति । कियता | पुनः कालेन वृद्धादय आप्याय्यन्ते १, उच्यते, पश्चमात्रैर्दिवसैः, यत उक्तं वैद्यके
पण अद्धमा सही सुणमणुयगोणहस्थीणं । राईदिएण उ बलं पणगं तो एक दो तिनि ॥ १६५ ॥ | एकेन रात्रिन्दिवेन शुनो बलं भवति, पञ्चभिर्दिनैर्मनुजस्य बलं भवति, अर्द्धमासेन बलीवर्दस्य, षष्टिभिर्दिनैर्हस्तिनो बलं
For Penal Use Only
~ 153~
आचायण
गच्छ पृच्छ नं नि. १६० १६४ ग्लानबलकालं
नि. १६५
॥ ७१ ॥
Sherary or