________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२५०] → “नियुक्ति: [१५९] + भाष्यं [७८..] + प्रक्षेपं [१२.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१५९||
ANSACROSOSOROSC
'नियमात्' अवश्य 'इहरावित्ति अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्य प्रातमध्याह्नसायाहेषु त्रिकालमपि 'सवेसिति 'सर्वेषा वालादीनां योग्य प्राप्यत इति । एवं तैः सर्वैः क्षेत्रप्रत्युपेक्षकैराख्याते सत्याचार्यः किं करोतीत्याहमयगहर्ण आयरिओ कत्थ वयामोत्ति? तत्थ ओयरिआ। खुभिआ भणति पढमतं चिअअणुओगतत्तिल्ला १६०
'मतग्रहणं' अभिप्रायग्रहणं आचार्यः शिष्याणां करोति, यदुत भो आयुष्मन्तः! तत्व बजामः ?-कया दिशा गच्छामः। प्रतत्रैवमामन्त्रिते शिष्यगणे आचार्येण 'तत्र औदरिका' उदरभरणैकचित्ताः 'क्षुभिताः' आकुला भणन्ति-यदुत 'पढम ति|K
प्रथमा दिशं व्रजामः, यत्र प्रथमपौरुष्यां भुज्यते, 'तं चियत्ति तामेव दिशं 'अणुओगतत्तिल्ला' ब्याख्यानार्थिन इच्छन्ति, यतस्ते सूत्रग्रहणनिरपेक्षाः केवलमर्थग्रहणार्थिनः, ते चार्थग्रहणप्रपञ्चो द्वितीयायां पौरुष्यां भवतीत्यतस्तामेवेच्छन्तीति ॥ बिइयं सुत्तग्गाही उभयग्गाही अ तइययं खेत्तं । आयरिओ अ चउत्थं सो उ पमाणं हवह तत्थ ॥१६१ ॥
द्वितीयां च दिशं सूत्रग्राहिण इच्छन्ति, यतः प्रथमपौरुष्यामेव स्वाध्यायो भवति, स च तेषामस्ति, 'उभयग्राहिणश्च है। सूत्रार्थग्राहिणस्तृतीय क्षेत्रमिच्छन्ति, आचार्यस्तु चतुर्थ क्षेत्रमिच्छन्ति, यतस्तत्र चतुर्थ्यामपि पौरुष्यां प्रापूर्णकादेः प्रायोग्य |
लभ्यत इति, स एव प्रमाणं' आचार्य एव सर्वेषां प्रमाणं भवति 'तत्थेति तत्र शिष्यगणमध्ये, किं पुनः कारणं आचार्याचतुर्थमेव क्षेत्रमिच्छन्ति ?, अत आह
मोहुम्भवो उ चलिए दुबलदेहो न साहए जोए । तो मज्झबला साह दुहस्सेणेत्थ दिढतो ॥१२॥ प्रथमद्वितीययोः क्षेत्रयोः प्रचुरभक्तपानकेभ्यः सकाशाद्बलवान् भवति, बलिनश्च मोहोभवो भवति-कामोद्भवो |
दीप
अनुक्रम [२५०]
%94
~152