________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
||१६५||
दीप
अनुक्रम [२५६]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [२५६ ] • → “निर्युक्तिः [ १६५ ] + भाष्यं [ ७८..] + प्रक्षेपं [१२...P पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - ४१ / १] मूलसूत्र - [२/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
F
Educatin
भवति, एवमेतद्यथासङ्ख्यं योजनीयम्। 'पणगं तो एक दो तिण्णि' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ तथाऽपि वलं न गृह्णाति द्वौ पञ्चकौ धार्यते, त्रीन् वा पञ्चकान् धार्यते, पुनरानीयत इति । एवं ते आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति । अथ न पृच्छन्ति ततो दोष उपजायते । एतदेवाह
सागरिअपुच्छ्गमणं बाहिरा मिच्छ छेय कयनासी । गिहि साहू अभिंधारण तेणगसंकाइ जं चऽण्णं ॥ १६६ ॥
'सागारिकं' शय्यातरं अनापृच्छथ यदि गमनं क्रियते ततो 'बाहिर'त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं वक्ति शय्यातरः, ये च धर्म लोकधर्म न जानन्ति दृष्टं ते कथमदृष्टं जानन्ति ? इत्यतः 'मिच्छत्ति मिथ्यात्वं प्रतिपद्यते, 'छेद'त्ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिं न लभन्ते, 'कतणासित्ति अकृतज्ञा ह्येते प्रत्रजिता इत्येवं मन्यते, 'गिहि साधू अभिधारणत्ति गृही कश्चिच्छ्रावकस्तमाचार्यमभिधार्य - संचिन्त्यायातः प्रव्रज्यार्थ, तेनाप्यागत्य शय्यातरः पृष्टःकाचार्यः १, सोऽपि रुष्टः सन्नाह-यः कथयित्वा व्रजति स ज्ञायते, तं तु को जानाति १, तमाकर्ण्य स श्रावकः कदाचिदर्शनमप्युज्झति, लोकज्ञानमध्येषां नास्ति कुतः परलोकज्ञानमिति ?, कदाचित्साधुः कश्चित्तमाचार्य अभिधार्य- मनसि कृत्वा उप| संपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह-न जाने क गत इति, ततः स साधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति । 'तेणग'त्ति कदाचित्तद्गृहं केनचित्तस्मि नेव दिवसे मुष्टं भवेत्तत एवंविधा बुद्धिर्भवेत् यदुत स्तेनास्ते इत्येवं शङ्कां करोति, आदिशब्दाद्योषित् केन केचित्सह गता
शय्यात्तर संबंधी विधानानि
For Parts Only
~ 154~