________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
॥१४८||
दीप
अनुक्रम
[२२८]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [२२८] • → “निर्युक्ति: [ १४८] + भाष्यं [७५... ] + प्रक्षेपं [४...
Fo
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Jan Educati
ग्लानस्तदेषामर्थाय भवति, ततश्च तत्प्रधानम् । एवं तेऽटित्वा 'भत्त'ति उदरपूरणमेकस्यानयन्ति कथम् ? - 'एकेक संजुतं' एकः साधुरेकेन संयुक्तो यस्मिन्नानयने तदेकैक संयुक्तमानयन्ति, 'एकमेकस्स'त्ति परस्परस्य आनयन्ति एदुक्तं भवति - द्वौ साधू अटतः एक आस्ते प्रत्युषसि पुनर्द्वितीयवेलायां तयोर्द्वयोर्मध्यादेक आस्ते अपरः प्रयाति प्रथमव्यवस्थितं गृहीत्वा, तृतीयवेलायां च यो द्वितीयवेलायां रक्षपालः स्थितः स प्रथमस्थितरक्षपालेन सह ब्रजति, इतरस्तु येन वाराद्वयमटितं स तिष्ठति, एवमेव एषां त्रयाणामेकैकस्य सङ्घाटककल्पनया पर्यटनं द्वयोर्योजनीयम् । एवम्
ओसह मेसजाणि अ कालं च कुले य दाणमाईणि । सग्गामे पेहित्ता पेहति ततो परग्गामे ॥ १४९ ॥
एवं औषधं - हरितक्यादि, भेषजं पेयादि, एतच्च प्रार्थनाद्वारेण प्रत्युपेक्षते, 'कालं च'त्ति कालं प्रत्युपेक्षते, 'कुले य | दाणमाईणि कुलानि च दानश्राद्धकादीनि, “दाणे अहिगमसद्धे" एवमादि एतानि कुलानि प्रत्युपेक्षते । एतानि च स्वग्रामे 'पेहेत्ता' प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते ।
arrari दीहं पणीयगहणे य नणु भवे दोसा । जुबइ तं गुरुपाहुणगिलाणगट्टा न दुप्पट्टां ॥ १५० ॥ चोदकवचनं, किमित्यत आह- 'दीहं' दीर्घ भिक्षाटनं कुर्वन्ति ते 'पणीयगहणे' त्ति स्नेहवद्रव्यग्रहणे च ननु भवन्ति दोषाः । आचार्यस्त्वाह- 'जुज्जति तं युज्यते तत्सर्वं दीर्घ भिक्षाटनं यत् प्रणीतग्रहणं च यतः 'गुरुपाहुणगिलाणगडा' गुरुप्राघूर्णकग्लानार्थमसौ प्रत्युपेक्षते न दर्पार्थ, न चात्मार्थं प्रणीतादेर्यहणमिति ।
जइ पुर्ण खद्धपणीए अकारणे एकसिंपि गिव्हेजा । तहिअं दोसा तेण उ अकारणे खद्धनिद्धाई ॥ १५१ ॥
For Parks Use One
~146~