________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२२५] .→ “नियुक्ति: [१४५] + भाष्यं [७५...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओघनियुक्तिः द्रोणीया
प्रत गाथांक नि/भा/प्र ||१४५|
॥६७॥
क्षेत्रं त्रिधा कृत्वा-त्रिभिर्भागैर्विभग्य एको विभागः प्रत्युषस्येव हिण्जयते, अपरो मध्याहे हिणव्यते, अपरोऽपराहे, एवं द्रव्यादिनते भिक्षामटन्ति । 'दोसीणे नीणियंमि उ वदंति' 'दोसीणे' पर्युपिते आहारे निस्सारिते सति वदन्ति-'अण्णो लद्धो बहुओं त्युपेक्षणा
अन्य आहारो लब्धः प्रचुरः, ततश्च 'थो देत्ति 'स्तोकं ददस्व' स्वल्पं प्रयच्छ, 'मा य रूसेजत्ति मा वा रोपं ग्रहीष्य-18 भा. ७५ Dil स्यनादरजनितम् , एतच्चासौ परीक्षार्धं करोति, किमयं लोको दानशीलो ? न वेति ।
नि.१४४
१४८ अहव ण दोसीणं चिअ जायामो देहि दहि घयं खीरं खीरे घयगुलपेज्जा धोवं थोवं च सवत्थ ॥१४६॥
अथवा एतदसी साधुबीति-न वयं दोसीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, तथा क्षीरे लब्धे सति गुडं घृतं पेयां ददख । 'सर्वत्र' सर्वेषु कुलेषु स्तोकं २ गृह्णन्ति ते साधवः, एवं तावत्प्रत्युपसि भिक्षाटनं कुर्वन्ति । अधुना मध्याह्नाटनविधिरुच्यतेमज्झण्हि पउरभिक्खं परिताविअपिजजूसपयकढिी ओभट्ठमणोभी लगभइ जं जत्थ पाउग्गं ॥१४७ ॥ • मध्याहे प्रचुरा भिक्षा लभ्यते 'परिताविय'त्ति परितलितं सुकुमारिकादि, तथा पेया लभ्यते, जूषः पाटलादेः, [पटोलादेः] तथा पयः-कथितं 'ओहहमणोभई लम्भति' प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' 'यद्' यद्वस्तु 'यत्र' क्षेत्रे 'प्रायोग्यं' इष्टं तदित्थंभूतं क्षेत्रं प्रधानमिति । इदानीमपराहे भिक्षावेला प्रतिपादयन्नाह- ..
चरिमे परितावियपेजजूस आएस अतरणट्ठाए । एकेकगसंजुत्तं भत्तई एकमेकरस ॥१४८ ॥ 'चरिमे' चरमपौरुष्यामटन्ति, तत्र च परितलितानि पेया यूपश्च यदि लभ्यते ततः 'आएस'त्ति प्राघूर्णकः 'अतरण'त्ति |
दीप
अनुक्रम [२२५]
~145