________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२२३] .” “नियुक्ति: [१४३] + भाष्यं [७५] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||७||
दियराजपचवाए य जाणई सुगमदुग्गमे काले । भावे सपक्खपरपक्खपेल्लणा निण्हगाईया । ७५॥ (भा.)
दिवा प्रत्यपायो रात्री वा प्रत्यपायो न वा प्रत्यपाय इत्येतज्जानाति, तथा दिवाऽयं पन्थाः सुगमो दुर्गमो या रात्री वा|| सुगमो दुर्गमो वा एवं यत्परिज्ञानं सा कालतः प्रत्युपेक्षणा । द्वारम् । भावतः प्रत्युपेक्षणा इयं, यदुत स विषयः स्वपक्षण | परपक्षेण वाऽऽक्रान्तो-व्याप्तः, कश्चासौ स्वपक्षः परपक्षश्चात आह-निण्हगाईया' निहवकादिः स्वपक्षः, आदिग्रहणाच्चरकपरिमाजकादिः परपक्षः, एभिरनवरतं प्रार्थ्यमानो लोको न किञ्चित् दातुमिच्छति इत्येवं या निरूपणा सा भावप्रत्युपेक्षणा । दारं । कथं पुनस्ते ब्रजन्तीत्याह
सुसत्यं अकरिता भिक्खं कार्ड आईति अवरहे । विइयदिणे सजनाओ पोरिसिअद्धाइ संघाहो ॥ १४४ ॥ - सूत्रपौरुषी अर्थपौरुषी चाकुर्वन्तो ब्रजन्ति तावद्यावदभिमतं क्षेत्र प्राप्ता भवन्ति, पुनश्च ते किं कुर्वन्तीत्यत आहI'भिक्खं काउं अईति अवरण्हे' भिक्षां कृत्वा-तदासन्नग्रामे तद्वहिर्वा भक्षयित्वा पुनश्चापराहे प्रविशन्ति, ततो वसतिम-18 न्वेषयन्ति, लब्धायां च वसती कालं गृहीत्वा द्वितीयदिवसे किञ्चिन्यूनपौरुषीमात्रं कालं स्वाध्यायं कुर्वन्ति । पुनश्च 'पोरि|सिअद्धाइ संघाडो' 'पीरुसिद्धाए' पौरुषीकाले सङ्घाटकं कृत्वा भिक्षार्थ प्रविशन्ति, अथवा स्वाध्याय कियन्तमपि कालं कृत्वा 'पौरुसिअद्धाए' अर्द्धपौरुष्यामित्यर्थः, सङ्घाटकं कृत्वा प्रविशन्तीति । इदानीं ते सकाटकेन प्रविष्टास्तत्क्षेत्रं त्रिधा विभजयन्ति, एतदेवाहखेत्तं तिहा करेता दोसीणे नीणिमि अ वयंति । अण्णो लद्धो बहुओ थोवं दे मा य रूसेना ॥ १४५ ॥
+C-AASAARCRACY
दीप
अनुक्रम [२२३]
मो०१२
For P
OW
~144~