________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२२०] .” “नियुक्ति: [१४३] + भाष्यं [७३] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७३||
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः
॥६६॥
प्रजन्ति, 'चदए'त्ति पानकस्थानानि निरूपयन्ति, येन बालादीनां पानीयमानीय दीयते, 'ठाणे'त्ति विश्रामस्थानं गच्छस्यगमनविधिः निरूपयस्तो ब्रजन्ति, 'भिक्खंति भिक्षां निरूपयन्ति, येषु प्रदेशेषु लभ्यते येषु वा न लभ्यत इति, 'अंतरा य वसहीउत्तिनि . १४२ अन्तराले बसतीश्च निरूपयन्तो गच्छन्ति यत्र गच्छः सुखेन वसितुं याति, स्तेनाश्च यत्र न सन्ति, यत्र ब्यालाः तथा १४३ | स्वापदा न सन्ति-श्वापदभुजगादयो न सन्ति, 'पञ्चावाय'त्ति एकस्मिन् पथि गच्छता दिवा प्रत्यपायः, अन्यत्र रात्री भा.७३-७४ प्रत्यपायः, ततो निरूप्य गन्तव्यम् । 'जाणविहित्ति अयं गमनविधिः । इदानी भाष्यकार पनामेव नियुक्तिगाथां| प्रतिपदं व्याख्यानयनाइसो घेव उ निग्गमणे विही ज जो वनिओ उ एगस्स । दधे खेसे काले भावे पंथं तु पडिलेहे ॥ ७३ ॥ (भा०)। | स एष विधिर्य एकस्य निर्गमने उक्तः, 'विसज्जणा पओसे' इत्येवमादिको विधिरुतः, इदानीं पथि बजतो विधिरुच्यतेसचार्य-'दये खेत्ते काले भावे पंथं तु पडिलेहे'त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च मार्ग प्रत्युपेक्षते । इदानीमेतानेव द्रव्यादीन व्याख्यानयन्नाहकंटगतेणा वाला पडिणीया सावया य दवमि । समविसमउदयथंडिल भिक्खापरि अंतरा खेत्ते ॥७॥(भा०) 1 तत्र कण्टकाः स्तेना च्यालाः प्रत्यनीकाः श्वापदाः एतेषां पथि यत्प्रत्युपेक्षणं सा द्रव्यविषया प्रत्युपेक्षणा भवतीति । ॥६६॥ द्वारं । तथा समविषमउदकस्थण्डिलभिक्षाचर्यादीनां या 'अन्तरे' पथि प्रत्युपेक्षणा सा क्षेत्रतः प्रत्युपेक्षणा । द्वारम् । इदानीं कालप्रत्युपेक्षणां प्रतिपादयन्ताह
%AR
दीप
अनुक्रम [२२०]
~143~