________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२३१] .→ “नियुक्ति: [१५१] + भाष्यं [७५...] + प्रक्षेपं [४.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओघ
द्रोणीया
प्रत गाथांक नि/भा/प्र ||१५१||
वृत्तिः
॥६
॥
दीप
यदि पुनः खद्ध-प्रचुरं प्रणीत-स्निग्धं, एतानि अकारणे सकृदपि गृह्णीयात् 'तहि दोसा' ततस्तस्मिन् ग्रहणे दोषा भवे- द्रव्यादिप्रयुः । किं कारणम् १-यतः 'तेण उ' 'तेन' साधुना 'अकारणे खद्धनिद्धाई' 'अकारणे कारणमन्तरेणैव खद्धाई-भक्षितानि । त्युपेक्षकाः स्निग्धानि-नेहवन्ति द्रव्याणि, अथवा अकारणे 'खद्धनिद्वाई' प्रचुरस्निग्धानि तेनासेषितानीति ।।
नि. १४९
१५२ एवं-कहए धडिल वसही देउलिअसुण्णगेहमाईणि । पाओगमणुण्णवणा वियालणे तस्स परिकहणा ॥१५२॥
वसतेषएवं' उक्तेन प्रकारेण 'रुचिए'त्ति 'रुचिते' अभीष्टे क्षेत्रे सति 'थंडिल'त्ति ततः स्थण्डिलानि प्रत्युपेक्षन्ते, येषु मृतः
भकल्पना परिष्ठाप्यते महास्थण्डिलं 'वसहित्ति वसतिं निरूपयन्ति, किं प्रशस्ते प्रदेशे आहोश्विदप्रशस्ते-सिंगखोडादियुक्ते इति, पत्त-17
भा.७६-७७ नमध्ये शालादि, तदभावे 'देउलिआ देवकुलं शून्यं प्रत्युपेक्ष्यते 'सुन्नगेहमादीणि' शून्यगृहादीनि आदिशब्देन सभा गृह्यते, तां च वसतिं लब्ध्वा किं कर्त्तव्यं -'पाउग्गमणुण्णवणा' प्रायोग्यानां-तृणडगलकादीनां शय्यातरोऽनुज्ञापनां
कार्यते-यथा उत्सकलय एतानि वस्तूनि । अधासौ प्रायोग्यानि न जानाति 'पियालणे'त्ति विचारयति, प्रायोग्यं किमभिसीधीयते । इति, एवंविधे विचारे तस्य शय्यातरस्य कथ्यते 'परिकहणा' यथाऽस्माकं तृणक्षारडगलादि उत्संकलयेत् । एतां | नियुक्तिगाथा भाष्यकारो व्याख्यानयति, तत्र रुचिते क्षेत्रे स्थण्डिलं परीक्ष्यते, तच्च बहुवक्तव्यत्वादुपरिष्टावक्ष्यति, बसतिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति व्याख्यानयन्नाह
॥६८॥ सिंगक्खोडे कलहो ठाणं पुण नेव होह चलणेसु । अहिठाणि पोहरोगो पुच्छमि अ फेडणं जाण ॥७६॥(भा०) मुहमूलंमि अ चारी सिरे य कउहे य पूयसकारो । खंधे पट्ठीऍ भरो पोइंमि य धायओ वसहो ॥७७॥ (भा०)
अनुक्रम [२३१]
~147~