________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१८९] .→ “नियुक्ति: [११९] + भाष्यं [६६...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओषनियुक्तिः द्रोणीया वृत्तिः ॥६॥
प्रत गाथांक नि/भा/प्र ||११९||
कारणाकारणकाकित्वं नि. ११५. १२२
'चक्र' धर्मचक्रं 'स्तूपो' मथुरायां 'प्रतिमा' जीवन्तस्वामिसंबन्धिनी पुरिफायां पश्यति, 'जम्मण ति जन्म-यत्रार्हता सौरिकपुरादौ ब्रजति निष्क्रमणभुवं-उज्जयन्तादि द्रष्टुं प्रयाति ज्ञानं यत्रयोत्पन्नं सत्प्रदेशदर्शनार्थं प्रयाति निर्वाणभूमि- दर्शनार्थं प्रयाति । संखडीप्रकरणं तदर्थं ब्रजति, 'विहारे'ति विहारार्थ ब्रजति, स्थानाजीण ममात्रेति, 'आहार'त्ति यस्मिन् विषये स्वभावेनैव चाहारः शोभनस्तत्र प्रयाति । 'उवहित्ति अमुकत्र विषये उपधिः शोभनो लभ्यत इत्यतः प्रयाति 'तह दसणवाए तथा रम्यदेशदर्शनार्थ प्रजति । एते अकारणा संजयस्स असमत्त तदुभयस्स भवे । ते चेव कारणा पुण गीयत्वविहारिणो भणिआ॥१२॥ | एतान्यकारणानि संयतस्य, किंविशिष्टस्य ?-'असमत्ततदुभयस्य' असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणा
नीति । 'ते चेबत्ति तान्येव धर्मचक्रादीनि कारणानि भवन्ति, कस्य !-गीयत्वविहारिणो' गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणा) विहरत इति । तथा चाहगीयस्थो य विहारो बिहओ गीयत्वमीसिओ भणिओ। एत्तो तहअ विहारो नाणुनाओ जिणवरेहिं ॥१२१॥ ___'गीयस्थों' गीतार्थानां 'विहारः विहरणमुक्तम् । 'बिइतो गीयत्थमीसिओं' द्वितीयो विहारः-द्वितीय विहरणं गीतार्थ- मिश्र-गीतार्थेन सह, इतस्तृतीयो विहारो 'नानुज्ञातो' नोक्तो जिनवरैः, किमर्थमित्यत आह| संजमआय विराहण नाणे तह दसणे चरिते अ। आणालोव जिणाणं कुबइ दीहं तु संसारं ॥ १२२॥
दीप
अनुक्रम [१८९]
६०
Oneioranmom
~131~