________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१९२] .” “नियुक्ति: [१२२] + भाष्यं [१७] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१२२||
संयमविराधमा आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना आज्ञालोपश्च जिनानां कृतो भवति, सथा मणीकतार्थ एकाकी हिण्डन् करोति दीर्घ च संसारमिति । इदानीमेनामेव गाथा भाष्यकारी व्याख्यानयनाह| संजमओ छकाया आयाट विजीरगेलो । नाणे नाणायारो देसण चरगाइबुग्गाहे ॥६७॥ (भा.)
'संजमतो छकाया' संयमविराधनामङ्गीकृत्य पट्टायविराधना संभवति । 'आय'त्ति आत्मविराधना संभवति, कथं , 'कंटऽद्विऽमीरगेलण्णे कण्टकेभ्यः अस्थिशकलेभ्यः आहारस्यामरणेन तथा ग्लानत्वेन । 'नाणे ज्ञानविराधना भवति, कथं ।
स हिण्डन् ज्ञानाचारं न करोति, 'दसण चरगाइडग्गाहे' दर्शनविराधना, कथं संभवति', स ह्यगीतार्थश्चरकादिभियुदाहायते, ततश्चापैति दर्शनम् , किं पुनः कारणं चारित्रं न व्याख्यातम् !, उच्यते, ज्ञानदर्शनाभावे चारित्रस्याप्यभाव एव
द्रष्टव्यः । द्वारम् । एवं तावदेकः कारणिको 'निकारणिओ य सोवि ठाणडिओ दूतिजंतओ य भणिओ इदानीमनेकान् प्रत्युपेक्षकान् प्रतिपादयन्नाह
गावि होंति दुविहा कारणनिकारणे दुविहभेओ। जं एत्थं नाणसं तमहं बोच्छ समासेण ॥ १२ ॥ अनेकेऽपि द्विविधा भवन्ति, कतमेन द्वैविध्येन !, अत आह-कारणनिकारणित्ति कारणमङ्गीकृत्य अकारणं चागी
कृत्य द्विविधाः, 'दुविद भेद'त्ति पुनर्दिविधो भेदः, ये ते कारणिकास्ते स्थानस्थिता दूइज्जमानाच, येऽपि ते निष्कारणिदिकास्तेऽपि स्थानस्थिता दूइजमानाश्च । तत्थ जे कारणिआ दूतिज्जतगा ठाणद्विआ अ ते तहेच असिवादीकारणेहिं जहा
एवं एगस गमणमिति वक्खाणतेण भणिय, मेवि निकारणिभा पहजता ठाणद्विआ य तेऽवि तह व शूभारहि,
दीप
अनुक्रम [१९२]
.
~132~