________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१८५] .→ “नियुक्ति: [११५] + भाष्यं [६६...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
X
गाथांक नि/भा/प्र ||११५||
एवं ता कारणिओ दुइज्जइ जुत्त अप्पमाएणं । निकारणि एत्तो चहओ आहिंडिओ चेव ॥ ११५॥ एवं तावत् कारणिको 'दूइजाई विहरति, कथं विहरति ?-'जुत्तो अप्पमाएण' अप्रमादेन युक्तः प्रयत्नपर इत्यर्थः, निष्कारणिकः इतः अत अमुच्यते,स द्विविधः-चइओ-त्याजितःसारणावारणादिभिस्त्याजितः, आहिण्डकः-अगीतार्थः स्तूपादिद दर्शनप्रवृत्तः। तत्र तावत्याजित उच्यते
जह सागरंमि मीणा संखोहं सागरस्स असहंता । निति तओ सुहकामी निग्गय मित्ता विनस्संति ॥११६॥18 ट्रा यथा 'सागरे' समुद्रे 'मीनाः' मत्स्याः संक्षोभं सागरस्य असहमाना निर्गच्छन्ति ततः समुद्रात् 'सुखकामिनः' सुखाभिलाषिणो, निर्गतमात्राश्च विनश्यन्ति ॥ एवं गच्छसमुहे सारणवीईहिं चोइया संता । निति तओ सुहकामी मीणा व जहा विणस्संति ॥११७॥
एवं गच्छसमुद्रे सारणावारणा एव वीचयस्ताभिस्त्याजिताः सन्तो निर्गच्छन्ति ततो गच्छसमुद्रात्सुखाभिलाषिणो मीना इव-मीना यथा तथा विनश्यन्ति । उक्तं त्याजितद्वारम् , इदानीमाहिण्डक उच्यते
उचएस अणुवएसा दुविहा आहिंडआ समासेणं । उवएस देसदसण अणुवएसा इमे होंति ॥ ११८॥
उपदेशहिण्डका अनुपदेशहिण्डकाच, एवं द्विविधा हिण्डकाः 'समासतः' सोपेण । 'उवएस'त्ति उपदेशहिण्डको यो| देशदर्शनार्थ सूत्रार्थोभयनिष्पन्नो 'हिण्डते' विहरति । 'अणुवदेस'त्ति अनुपदेशाहिण्डका इमे भवन्ति वक्ष्यमाणकाचके थूभे पडिमा जम्मण निक्खमण नाण निवाणे । संखडि विहार आहार उवहि तह दसणट्टाए ॥११९॥
दीप
अनुक्रम [१८५]
~130