________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७४] .→ “नियुक्ति: [१०६] + भाष्यं [६४...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१०६||
श्रीओघ-18 वसतिं कथवित्वा नित्यवास्यादीनां यथाऽहमत्रोषितो भवद्भिर्भलनीयो, यदा पुनः 'अणिवेदितेतरेसिति यदा तु नित्य-स्थानविधिः नियुक्तिः दवास्यादीनामनिवेद्य वसति, तत्र च उपितः सन् दैवयोगाद् ग्लानः संजातस्ततो ग्लानत्वे सति नित्यवास्यादीनां स गृहस्थ
नि. १०५द्रोणीया आगत्य कथयति-यदुत प्रबजितोऽपटुः संजातः, ते नित्यवास्यादयोऽस्माकं न कथितमितिकृत्वा एवं अवते-'न एस अम्हें
१०९ ति न एषोऽस्मार्क-नायमस्मद्गोचरे, यदा तु पुनः पूर्वोक्तानां सर्वेषामेवाभावः संजातः, किन्तु तस्मिन् क्षेत्रे नित्यवास्वादयः सन्ति ततस्तेष्वेव वसितव्यम् , एतदेवाहनीयाइअपरिभुत्ते सहिएयर पक्खिए व सज्झाए । कालो सेसमकालो वासो पुण कालचारीसु ॥१०७॥ नित्यवास्यादी वसति, आदिशब्दादमनोज्ञेषु वसति, कथमित्याह-'अपरिभुत्तेत्ति तैर्नित्यवास्यादिभिर्यः प्रदेशस्तस्या वसते परिभुक्तः-अनाक्रान्तस्तस्मिन् प्रदेशे अपरिभुक्ते च सति वसति, सहितेतर'सि ते च नित्यवास्थादयः सहितेतरे संहिताःसंयतीभिर्युक्ताः केचन नित्यवास्यादयो भवन्ति, इतरे इत्यपरे संयतीरहिता भवन्ति, तेषु च निवसति । ये ते संयतीभिर्युकास्ते द्विविधाः-एके कालचारिणीभिः संयतीभिर्युक्ताः, तत्र निवसत्येव, अपरे अकालचारिणीभिः संयतीभिर्युकाः, कश्च कालः', 'पक्सिए व सज्झाए'त्ति ताः संयत्यः पाक्षिकक्षामणार्थमागच्छन्ति स्वाध्यायार्थ वा, अयं कालः, शेषस्तु अकाला, तत्र 'वासो पुण कालचारीसु' वासस्तु तस्य साधोः कालचारिश्रमणीयुक्तेषु भवतीति । अथ कालचारिसंयतीयुक्ताः ॥५७॥ साधवो न सन्ति ततः
तेण परं पासत्थाइएमु न य वसइकालचारीसु । गहिआवासगकरणं ठाणं गहिएणगहिएणं ॥ १०८॥
CCESSA
दीप
अनुक्रम [१७४]
REnatuMIMora
~125