________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७६] .→ “नियुक्ति: [१०८] + भाष्यं [६४...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१०८||
ततः पार्थस्थादिषु वसति, न च वसत्यकालचारिसंयतीयुक्तेषु, तेषु च पार्श्वस्थादिषु को विधिरित्येतदाह-'महिआवा-18 * सगकरण ति गृहीतेन, केन-उपधिना, अनिक्षिप्तेनेत्यर्थः, आवश्यक-प्रतिक्रमणं करोति, ततश्च प्रतिक्रान्ते सति तत्रैव द 8ठाण'ति कायोत्सर्ग करोति । 'गहिएणऽगहिएणति यदि शक्नोति ततो गृहीतेनोपकरणेन कायोत्सर्ग करोति, अथ न
शक्रोति ततः 'अगहिपण'ति अगृहीतेनोपकरणेन कायोत्सर्ग करोति । अथ कायोत्सर्ग कर्तुं न शक्रोति श्रान्तः सन् ततः-18 निसिअ तुयण जग्गण विराहणभएण पासि निक्खिवइ । पासस्थाईणेवं निइए नवरं अपरिभुत्ते ॥ १०९॥
ततो निषण्णः-उपविष्टः गृहीतेनोपकरणेनास्ते 'तुअट्टण ति त्वग्वर्त्तनं-निमज्जनं करोति, गृहीतेनोपकरणेन करोति ६ यदि शक्नोति, 'जग्गण'त्ति यदिवा गृहीतेनैवोपकरणेन जाग्रदास्ते, न स्वपिति, अथ जागरणमपि कर्नु न शक्नोति ततः
विराहणभएणति विराधनाभयेन-पात्रकभङ्गभयेनोपकरणं पाबें निक्षिपति, ततः स्वपिति निक्षिप्तोपकरणः सन् , 'पासस्थादीणेवं' पार्श्वस्थादीनां संवन्धिन्या वसती एवंविधो विधिः-उक्तलक्षणो द्रष्टव्यः । 'निइए नवरं अपरिभुत्ते' नियतवासिनां | वसतौ अयं विधिज्ञेयः, यदुत-"गहिआवासयकरण मित्यादि, यदि परं अपरिभुक्ते प्रदेशे पात्राद्युपकरणं स्थापयित्वा स्वपितीति । यथा पार्श्वस्थादिषु वसतो विधिरुक्तः, एवं अहाच्छंदेऽपि विधिरिति, अत आहप्रमेव अहाच्छंदे पडिहणणा झाण अज्झयण कन्ना । ठाणट्टिओ निसामे सुवणाहरणा य गहिएणं ॥ ११ ॥
यः पार्थास्थादौ वसतो विधिः प्रतिपादितः एवमेव अहाच्छन्देऽपि विधिद्रष्टव्यः, केवलमयं विशेषः-'पडिहणण'त्ति तस्य अहाच्छन्दस्य धर्मकथां कुर्वतोऽसन्मार्गप्ररूपिका तेन साधुना 'प्रतिहननं व्याघातः कर्त्तव्यः, यथैतदेवं न भवति,
दीप
अनुक्रम [१७६]
RELIGunintentiaTATE
~126~