________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७२] .. "नियुक्ति: [१०४] + भाष्यं [६४...] + प्रक्षेपं [३.... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१०४||
दीप
व्रजतः साधोरेतेष्वनन्तरोदितेषु वसतेर्मार्गणा-अन्वेषणं कर्त्तव्यम् । इयं द्वारगाथा वर्तते । इदानीमेतामेव गाथा प्रतिपदं व्याख्यानयन्नाहवसही समणुण्णेसुं निइयादमणुपण अण्णहि निवेए।संनिगिहि इत्थिरहिए सहिए वीसुंघरकडीए ॥१०॥ Bा वसतिरन्वेषणीया, क, अत आह-'समणुण्णेसुं' संविग्नसमनोज्ञेषु आदी वसतिरन्वेषणीया, 'नितियादमणुन्न अण्णहि | निवेए' अथ तु तत्र नित्यवास्थादयः अमनोज्ञा अन्यसामाचारीप्रतिबद्धा वा भवन्ति, आदिशब्दात्पाभ्रस्थादयो गृह्यन्ते, ततश्चैतेषु विद्यमानेषु नैतेषां मध्ये निवसितव्यं, किन्तु 'अण्णहि अन्यत्र वसतिं कृत्वा 'णिवेदे निवेदयित्वा एषामेव-यथाऽमुमिन् अहं वसिष्यामि प्रतिजागरणीयो भवद्भिरिति, क्वासौ निवसति ? किंविशिष्टे वा गृहे निवसति ?-सज्ञी-श्रावकः, द्रास च यदि महिलया रहितस्ततस्तद्गृहे वसति, अधासौ नास्ति ततः 'गिहित्ति गृही भद्रकोऽत्र सूचितः, स च खिया रहि
तस्तत्समीपे वसति, अथ भद्रकोऽपि खीरहितो नास्ति किन्तु सहितः खिया, ततः सहिते-खीयुक्ते सति 'वीसुति पृथए निवसति, क-'घरकुटीए' तस्यैव गृहस्थस्य बहिरवस्थितं धनकादि, अथवा तत्फलहिकान्तर्गतकुव्यां वा निवसति । द्र द अथ भद्रकादिगृहं नास्ति ततः शून्यगृहे निवसति । किंविशिष्टे ?, अत आहHI अहणुयासिभ सकवाड निधिले निचले वसइ सुण्णो । अनिवेइएयरेसिं गेलने न एस अम्हंति ॥१०६ ॥1 | 'अहुणुवासियत्ति अधुना यदुद्वसितं तदपि सकपार्ट यदि भवति तदपि निर्बिलं भवति निर्बिलमपि यदि निश्चल भवति न पतनभयं यत्र तत्र वसितव्यं, तत्र चैते गाधोपन्यस्तानां चतुर्णी पदानां पोडश भङ्गका निष्पद्यन्ते, स चैवंविघे गृहे
अनुक्रम [१७२]
For P
OW
~124~