________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७०] → “नियुक्ति: [१०२] + भाष्यं [६४...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१०२||
वृत्तिः
।
दीप
श्रीओघ- |विकथाः कुर्वन्ति, तथा 'बुग्गह'त्ति विग्रहः कलहसं कुर्वन्ति, 'किड्डु'त्ति पाशककपर्दकैः क्रीडन्सि, 'भावंमि' भावविषया साधुपरीक्षा नियुक्ति प्रत्युपेक्षणा । उक्ता अभ्यन्तरा भावप्रत्युपेक्षणा, इदानीमेतद्दोषवर्जितेषु संयतेषु प्रविशति, एतदेवाह
नि.१०१द्रोणीया संविग्गेसु पवेसो संविग्गऽमणुन बाहि किहकम्मं । ठवणकुलापुच्छणया एत्तोचिअ गच्छ गविसणया ॥१०॥13०२-१२
स्थानविधि: संविना-मोक्षाभिलाषिणस्तेषु प्रवेशः कर्तव्यः समनोज्ञेषु । अथ समनोज्ञा न सन्ति ततः 'संविग्गऽमणुण्ण'त्ति संविज्ञेषु अमनोज्ञेषु प्रवेशः, तत्र च 'बाहि'त्ति बहिरेव प्रविशन्नुपकरणमेकस्मिन् प्रदेशे मुश्चति, ततः 'कितिकम्मति तदुत्तरकालं वंदना १०४ करोति, ततः 'ठवणकुलापुच्छणया' स्थापनाकुलानि पृच्छति भिक्षार्थ, ततस्ते कथयन्ति-अमुकत्रामुकानि । 'एत्तोच्चि गच्छत्ति अस्या एव भिक्षाटनभूमेर्गमिष्यामि, इत्येवं ब्रवीति । 'गवेसणयत्ति तं तस्मात्रामादेर्निर्गतं न निर्गतमिति वा एवं गवेषणं कुर्वन्ति । उक्तं साधर्मिकद्वारम्, इदानीं वसतिद्वारमभिधीयते, स च साधुर्गच्छन् अस्तमनसमये वसतिं निरूपयति, सा च एषु स्थानेषु निरूपणीया___संविग्गसंनिभष्ठग सुन्ने निइयाइ मोतु हाच्छंदे । बच्चतस्सेतेसुं वसहीए मग्गणा होइ ॥१०४॥ 'संविग्गेसु वसतिमग्गणा होइ' सविनेषु वसतिमार्गणा कर्त्तव्या, सजी-श्राद्धः भद्रकः-संविग्नभावितस्तस्मिन् वा वसतिमार्गणा
॥५६॥ कर्त्तव्या, तदभावे शून्यगृहादौ वसतिमार्गणा कर्तव्या, "णितियादि त्ति नित्यवासादिषु, आदिशब्दात्पार्श्वस्थादयखयो है गृह्यन्ते, तेषु वसतिमार्गणं कर्त्तव्यं, 'मोत्तुहाच्छंदे'त्ति मुक्त्वा यथाच्छन्दान् स्वच्छन्दानित्यर्थः, तत्र वसतिर्न मृग्यते,
अनुक्रम [१७०]
वसति-स्थान संबंधी विधानं
~123~