________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४९] » “नियुक्ति: [९४] + भाष्यं [११] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||९४||
दीप
समुद्दिशतीति । इयं तावनियुक्तिगाथा, एतामेव भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र चोदकाक्षेपपरिहारद्वारेण प्रवेशदि| विधिरुक्तः, इदानीं बहिस्तिष्ठतोऽधिकतरदोषप्रतिपादनायाहफेडेज व सइ कालं संखडि घेत्तूण वा पए गच्छे । सुण्णघराइपलोअण चेहअ आलोयणाऽबाहं ॥५२॥(भा०)
स हि तन्त्र बहिर्व्यवस्थितः किं कुर्यादत आह-'फेडेज व सइ कालं' अपनयेत् 'सति'त्ति विद्यमानं भिक्षाकालम् , ए-1 | तदुक्तं भवति-ग्रामे प्रहरमात्र एव भिक्षावेला भवति, तत्र च व्यवस्थितः साधुस्तां भिक्षावेलामपनयति, 'संखडि'त्ति कदाचित्तत्रान्यस्मिन् दिवसे सङ्कुडिरासीत् , तदुद्धरितं च पर्युषितभक्तं प्रत्यूपस्येव भक्षितं गृहस्थैरतोऽसौ साधुर्बहिर्व्यवस्थितस्तस्य | भ्रष्ट इति, 'घेत्तूण वा पए गच्छेत्ति गृहीत्वा वा यत्तत्र राद्धं पकं वा तत्मागेव श्रावको गृहीत्वा ग्रामान्तरं गतः, ततश्चासौ साधुस्तस्य भ्रष्ट इति; अत एतद्दोषभयात्प्रवेष्टव्यम् । प्रविशतश्च को विधिरित्यत आह-सुण्णघरादिपलोयण' प्रविशंश्चासौ साधुः शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुजिक्रियां करोति, प्रविएश्च श्रावकगृहे 'चेइय'त्ति चैत्यवन्दनं करोति 'आलोयणत्ति आलोचनां श्रावकाय ददाति, यदुताहमाचार्येण कारणवशादेकाकी प्रहित इति, 'अबाहित्ति न काचिद्वाधा| शीलनतेषु भवतामित्येवं पृच्छति । तत्र च प्रविष्टो भिक्षादोषान् कथयन्नाहउग्गम एसणकहणं न किंचि करणिज्ज अम्ह विहिदाणं । कस्सट्ठा आरंभो तुज्झेसो? पाहुणा डिंभा॥५३॥भा०)
उद्गमदोषाणाम् - आधाकर्मादिदोषाणां कथन एषणादोषाणां च कथनं,ततश्च आरम्भ दृष्ट्वा एतच्च ब्रवीति-नास्मदर्थे किश्चित्क-13 र्तव्य आहारविधिः, किन्स्वस्माकं विधिदानं क्रियते, तथा चोक्त-"विहिगहि विहिदिपणं दोण्हपि बहुप्फलं जहा होति"
अनुक्रम [१४९]
SPEmirates
~112~