________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४६] .→ “नियुक्ति: [१३] + भाष्यं [१०] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||९३||
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥५०॥
दीप
'विधिपृश्छया' पूर्वाभिहितया 'सज्ञिनं' श्रावकं श्रुत्वा ततः प्रविशेत् , क ?-श्रावकगृहे, न च बहिः सतिष्ठेत् , किं कार-दाकारणे दीणम् ?-उद्गमदोषभयात् , मा भूतं साधुमुद्दिश्य कञ्चिदाहारं कुर्याद् असी सञी। एवमुक्ते सत्याह चोदकः, किं तद् , इ- भिक्षा त्याह-'बहिं ठाउ' बहिरेवासौ साधुर्भिक्षावेलां प्रतिपालयतु, मा भूत् प्राघूर्णक इतिकृत्वा श्रावक आहारपाकं करिष्यतीति । नि.९२-९३ एवमुक्ते सत्याचार्य आह
विधिपृच्छा सोचा दणं वा याहिठिअं उम्गमेगयर कुना । अप्पत्तपविट्टो पुण चोयग ! दई निवारेजा ॥५१॥ (भा०)
प्रवेशश्च
भा.५०श्रुत्वा तं साधु बहिवर्तिनमन्यस्मात्पुरुषादेः वयं वा दृष्ट्वा उद्गमादीनां दोषाणामेकतरं-अन्यतमं कुर्यात् । 'अप्पत्त'
| ५१ दोपत्ति अप्राप्तायां बेलायामेतच्छ्रावकः कुर्यात् , एष बहिस्तिष्ठतो दोषः, 'पविद्वो पुण चोयग!दहुँ निवारेज्जा' प्रविष्टः पुनरसी
कथा साधुः सज्ञिकुल हे चोयग ! 'दहुति दृष्ट्वा उद्गमादिदोष निवारयेत् । किन
नि. ९४ उग्गमदोसाईणं कहणा उप्पापणेसणाणं च । तत्थ उ नत्थी सुन्ने चाहिं सागार कालदुवे ॥१४॥ उनमदोषादीनां कथनं करोति उत्पादनादोपाणां एषणादोषाणां च कथनं करोति, ततश्च यदि शुद्ध भक्तं ततस्तत्रैव | | सम्झिरहे भोक्तव्यम, अथ तत्र नास्ति ततोऽन्यत्र गन्तव्यम् । एतदेवाह-'तत्थ उत्ति तत्रैव-श्रावकगृहे भुते, 'नस्थिति अथ तत्र नास्ति भोजनस्थानं ततः 'सुण्ण'त्ति शून्यगृहे याति, 'बाहिति अथ शून्यगृहे सागारिकर्भोक्तुं न शक्यते ततो Sne. बाह्यतो ब्रजति, अथ तत्रापि 'सागार'त्ति सागारिकाः ततः 'कालदुवेत्ति कालद्वितयं ज्ञातव्यं, किं , स्वल्पो दिवस आस्ते आहोश्वित् महान् ?, यदि महांस्ततो दूरमपि स्थण्डिले गत्वा समुद्दिशति, अथ स्वल्पो दिवसस्ततोऽस्थण्डिल एव यतनया
अनुक्रम [१४६]
Santaratma
ma
Samsurary on
~111~