________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५१] » “नियुक्ति: [९४...] + भाष्यं [५३] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
ग्रामप्रवे. शम्भा.५२
प्रत गाथांक नि/भा/प्र ||३||
दीप
श्रीओघ-1 अथ कदाचिच्छावको न कथयति तदा डिम्भरूपाणि पृच्छति, तानि ह्यज्ञत्वाद्यथाव्यवस्थितं कथयन्ति । किं पृच्छति, नियुक्तिः 'कस्सा आरंभो' कस्य निमित्तमयमारम्भः ?, इत्येवं साधुना पृष्टे सति डिम्भरूपाण्यपि कथयन्ति-'तुझेसो'त्ति त्वदर्थ- द्रोणीया | मयमारम्भः, यतः 'पाहुण'त्ति प्रापूर्णका यूयमिति, अथवा 'पाहुण'त्ति प्राघूर्णकानामर्थेऽयमारम्भो न तच, एवं 'डिंभ'त्ति वृत्तिः अर्भकरूपाणि कथयन्ति । अथ तत्रार्भकरूपाणि न सन्ति यानि पृच्छचन्ते ततः स्वयमेव केनचिश्याजेन रसवती यतो
याति, एतदेवाह॥५१॥
रसवइपविसण पासण मिअममिअमुवखडे तहागहण । पजत्ते तत्थेव उ उभएगयरे य ओयविए॥५४॥(भा०) BI रसवती-सूपकारयाला तस्यां प्रवेशनं करोति, प्रविष्टश्च पश्यत्ता-दर्शनं करोति, तत्र च 'मितममितं उवक्खडे'त्ति |
कदाचिन्मितमुपस्कियते स्वल्पं, कदाचिदमितं उपस्क्रियते बहु,'तहा गहणं'ति तत्र यदि मितं राद्धं ततः स्वल्पं गृह्णाति, अथ प्रचुरं राद्धं ततस्तदनुरूपमेव गृह्णाति । तत्र नियुक्तिगाथायाः संबन्धि पूर्वार्द्ध व्याख्यातं, कतमत् ? “जग्गमदोसाईणं
कहणं उप्पायणेसणाणं च" इति, इदानी मूलनियुक्तिकारगाथायां तस्यामेव यदुपन्यस्तं “तत्थ उ"त्ति तयाख्यानयनाह, दपज्जत्ते तत्येव उ' यदि पर्याप्तं भक्तं लब्धं ततस्तस्मिन्नेव गृहे भुङ्ग इति । 'उभएगयरे च ओयविए'त्ति उभयं श्रावकः
श्राविका च 'ओयवि' खेदर्श उभय यदि भवति 'एगतरं च ओयविरं अल्पसागारिका-श्रावक इत्यर्थः, श्राविका चा ओयविआ-अल्पसागारिकेत्यर्थः, ततो भुङ्ग इति । 'तत्व उत्ति अयमवयवो व्याख्यातः, इदानीं 'नत्यित्ति अवयवो व्याण्यायते|असइ अपजत्ते वा सुपणघराईण बाहि संसद्दे । लट्ठीइ दारघट्टण पविसण उस्सग्ग आसत्थे ॥५५॥ (भा०)
25-4
अनुक्रम [१५१]
॥५१॥
REmiratiN
nd
REPHOTOPROID
~113~