________________
आगम
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६९५], भाष्यं [११९...]
(४०)
*
आवश्यक- विधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेनहारिभद्रीनषेधिकी भवति, निषेधात्मकत्वात्तस्या इति गाथार्थः ॥ पाठान्तरं वा
यवृत्तिः ॥२१॥
सेनं ठाणं च जदा चेतेति तया निसीहिया होइ । जम्हा तदा निसेहो निसेहमइया च सा जेणं ॥ ६९६ ॥ विभागः१
इयमुक्तार्थत्वात्सुगमैव । अनेन ग्रन्थेन मूलगाथायाः 'आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकी करोति दव्यञ्जनमेतद् द्वेधे' त्येतावत् स्थितिरूपनैपेधिकीप्रतिपादनं व्यञ्जनभेदनिवन्धनमधिकृत्य व्याख्यातम् । अमुमेवार्थमुपस
बिहीवुराह भाष्यकार:४ आवस्सियं चणितो जंच अइंतो निसीहियं कुणइ । सेजाणिसीहियाए णिसीहियाअभिमुहोहोई ॥१२०॥(भा) | व्याख्या-आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम् , उपलक्षणत्वात्सह तृतीयपादेन 'व्यञ्जनमेतद् द्विवे' त्यनेनेति । साम्प्रतम् 'अर्थः पुनर्भवति स एवेति गाथावयवार्थः प्रतिपाद्यते-तत्थमेक एवार्थों भवति-यस्माषेधिक्यपि नावश्यकर्त्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थ चेत्थमाह । 'सेज्जानिसीहियाए निसीहियाअभिमुहो होईत्ति शय्यैव नैषेधिकी तस्यां शय्यानषेधिक्यां विषयभूतायां,
॥२६६॥ किम्, शरीरमपि नैषेधिकीत्युच्यत इति, अत आह-शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैर्भवितव्यमिति सज्ञां करोतीति गाथार्थः ॥ इतश्चैक एवार्थो यत भाहजोहोह निसिद्धप्पा निसीहिया तस्स भावओहोइ।अणिसिद्धस्स निसीहिय केवलमेत्तंहबह सहो॥१२१॥ (भा०)
-
-
-
JainEaimar
atiana
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~93~