________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति : [६८०], भाष्यं [११९...]
9422525%
अन्भधणाए मरुओ वानरओ चेव होइ दिढतो । गुरुकरणे सयमेव उ वाणियगा दुणि दिलुता ॥ ६८०॥ व्याख्या-अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकर गे स्वयमेव तु वणिजी द्वौ दृष्टान्त इति समासार्थः ॥ व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि
एगेस्स साहुस्स लडी अस्थि, सो ण करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भणइ-को में अम्भत्थेद, आयरिएण भणिओ-तुम अब्भत्थणं मग्गंतो चुक्तिहिसि, जहा सो मरुगोत्ति । एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए नरिंदजणवदेसुं दाणं दाउमभुडिएमु ण तत्थ बच्चइ, भजाए भणितो-जाहि, सो भणइ-एगं ताव सुदाणं परिग्गह करेमि, वीयं तेसिं घरं वच्चामि , जस्स आसत्तमस्स कुलस्स कर्ज सो मम आणेत्ता देउ, एवं सो जावज्जीवाए दरिदो जातो। एवं तुमंपि अब्भत्थर्ण मग्गमाणो चुकिहिसि निजराए, एतेसिं बालबुड्डाणं अण्णे अत्थि करेंतगा, तुज्झवि एस लद्धी एवं चेव विराहित्ति । ततो सो एवं भणिओ भणइ-एवं सुंदरं जाणंता अप्पणा कीस न करेह !, आयरिया
एकस्य साधोलेब्धिरसि, स न करोति वैवावृत्त्वं बालदानामिति,भाचार्यप्रतिचोदितो भणति-को मामभ्यर्धयते ?, आचार्येण भणितः-स्वमभ्वर्धनां मार्गयन् अश्यास, यथा स मरुका (माह्मणः ) इति । एको माह्मणो ज्ञानमदमत्तः कार्तिकपूर्णिमाया नरेन्द्रजनपदेषु दानं दातुमभ्युस्थितेषु न तन्त्र मजति, भार्यया भणितः-याहि, स भणति-पकं तावत् शहाणा प्रतिग्रहं मोमि, द्वितीयं तेषां गृहे मशामि, यस्याससमस कुलस्य कार्य स महमानीय ददातु, एवं स यावजी दरिद्रो जातः । एवं त्वमप्यभ्यर्थनां मार्गयन् प्रश्यसि निर्जरायाः, एतेषां बालवृद्धानामन्ये सन्ति कत्तार, सवाप्येषा कम्धिरेवमेव नश्यति । ततः स एवं भणितो भणति-एवं सुन्दर जानाना आरमना कुतो न कुरुत, भाचार्या
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~84 ~