________________
आगम
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [६८०], भाष्यं [११९...]
(४०)
आवश्यकभणंति-सरिसोऽसि तुमं तस्स वानरगस्स, जहा एगो वानरो रुक्खे अच्छइ, वासासु सीतवातेहिं शडिज्झति, ताहे |
हारिभद्रीसुघराए सउणिगाए भणिओ-'वानर ! पुरिसोऽसि तुमं निरत्थयं वहसि बाहुदंडाई । जो पायवस्स सिहरे न करेसि कुडिं ॥२६॥
यवृत्ति
। पडालिं वा ॥१॥ सो एवं तीए भणिओ तुहिको अच्छइ, ताहे सा दोर्चपि तच्चपि भणइ, ततो सो रुट्ठो तं रुक्खंला
विभागः१ दुरुहिउमाढत्तो, सा नछा, तेण तीसे तं घरं सुंबं सुंबं विक्खितं,भणइ य-नविसि ममं मयहरिया नविसि ममं सोहिया व णिद्धा वा । सुघरे। अच्छसु विधरा जा वट्टसि लोगतत्तीसु ॥१॥ सुहं इदाणे अच्छ । एवं तुमंपि मम चेव उवरिएण| जाओ, किं च-मम अन्नपि निजरादारं अस्थि, तेण मम बहुतरिया निजरा, ते लाहं चुकीहामि, जहा सो वाणियगो| दो वाणियगा ववहरंति, एगो पढमपाउसे मोल्लं दायवयं होहित्ति सयमेव आसाढपुण्णीमाए घरं पच्छ(स्थ)इतो, बीएण अर्द्ध वा तिभागं वा दाऊण छवाविय, सयं ववहरइ, तेण तदिवसं बिउणो लाहो लद्धो, इयरो चुक्को । एवं चेव जइ
भणन्ति-सदशोऽसि त्वं तस्य कः, यधैको बानरो वृक्षे तिष्ठति, वर्षासु शीतवातैः किश्यति, तदा सुगृहिकया शकुन्या भणित:-वानर ! पुरुषोऽसि वं निरर्थक वहसि बाहुदण्वान् । यः पादपस्थ शिखरे न करोषि कुटौं पटालिका वा ॥१॥स एवं तथा भणितस्तूष्णीकसिधति, तदा सा द्विरपि निरपि भणति, | ततः स रुष्टस्तं वृक्षमारोहुमारब्धः, सा नष्टा, तेन तस्यासद्हं दवरिकादवरिक विक्षिप्तम्, भगति च-नाप्यसि मम महत्तरिका नाप्यसि मम सुहृदा स्निग्धा चा | सुगृहिके ! तिट विगृहा या वर्तसे लोकतप्ती ॥ १ ॥ सुखमिदानी तिष्ठ । एवं स्वमपि मम चैवोपरितनो जातः, किंव-ममान्यदपि निर्जराद्वारमस्ति, तेन मम बहुतरा निर्जरा, तं लाभ अश्यामि,-यथा स वणिक् द्वौ वणिजौ व्यवहरतः, एकः प्रथमावृषि मूल्य दातव्यं भविष्यतीति स्वयमेवाषाढपूर्णिमायां त्यक्त्वा गृहं गतः, (प्रच्छेदितं), द्वितीयेना वा त्रिभागं बादच्या स्थगित (स्थापितं), रूयं व्यवहरति, तेन तदिवसे द्विगुणो छाभो लब्धा, इतरो भ्रष्टः । एवमेव
॥२२॥
SINE
Didamiarary au
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~85