________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६७९], भाष्यं [११९...]
यवृत्तिः
आहारलयणादिणा सम्म पडियरिओ, पतिदियहं च सुद्धत्तणओ एवं वहइ, न तस्स बलाभिओगो पवत्तइ । अवरो पुण आवश्यक-सा
हारिभद्रीमगहादिजणवए जातो आसो, सोऽवि दमिजिउकामो वेथालियं अहिवासितो, मायरं पुच्छर-किमयंति, तीए भणियं
विभागः१ ॥२६॥शकलं पाहिज्जसि तं, सयमेव खलिणं गहाय वहतो नरिंदै तोसिज्जासि, तेण तहा कयं, रण्णावि आहारादिणा सबो से
उवयारो कओ, माऊए सिहं, तीए भणितो-पुत्त ! विणयगुणफलं ते एय, कलं पुणो मा खलिणं पडिवजिहिसि, मा वा|5|| बहिहिसि, तेणं तहेव कयं, रण्णावि खोखरेण पिट्टित्ता बला कवियं दाऊण वाहिता पुणोऽवि जवसं से णेरुद्धं, तेण माऊए|
सिह, सा भणइ-पुत्त ! दुच्चेट्ठियफलमिणं ते, तं दिहोभयमग्गो जो ते रुच्चइ तं करेहिसि । एस दिईतो अयमुवणओ-जो। ४ सय न करेइ वेयावच्चादि तत्थ बलाभिओगोऽवि पयट्टाविजइ जणवयजाते जहा आसेत्ति । तस्माद्वलाभियोगमन्तरेणैव
मोक्षार्थिना स्वयमेव प्रत्युत इच्छाकारं दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥ आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारकरणमयुक्तमेवेत्याशझ्याह
आहारलयनादिना सम्पर प्रतिचरितः, प्रति दिवसं च शुद्धत्वादेवं वहति, न तस्य बलाभियोगः प्रवर्तते । अपरः पुनर्मगधादिजनपदजातोऽना, सोऽपि दमवितुकामो कालिकमधिवासितः, मातरं पृच्छति-किमेतदिति , तथा भणितं-कावे वाहासे (बाहयिष्यतासे)वं, (तत्) वषमेव कविक गृहीत्वा बदन् नरेन्द्र तोपषितासि (थे।),तेन तथा कृतं, राज्ञाऽपि माहारादिना सर्वस्तस्योपचारः कृतः, मात्रे शिर्ष, तया भणितः-पुची विनयगुणफळ तवैतत् ।। ॥२६१॥ कल्ये पुनर्मा कविकं प्रतिपविष्टाः, मा चा वाक्षी, तेन तथैव कृतं, राज्ञाऽपि खोखरेण (प्रतोदेन कशया वा) पिहयित्वा बकारकविकं दवा वाहयित्वा पुनरपि यवसं तस्य निरुवं, तेन मात्रे शिष्टं, सा भणति-पुत्र 1 दुबेष्टितफलमिदं तव, नदृष्टोभयमार्गो वस्तुभ्यं रोचते तं कुर्याः । एक दृष्टान्तोऽयमुपनयः-यः स्वयं न करोति वैवावृत्यादि तत्र बलाभियोगोऽपि प्रवत्यते जनपदजाते यथास इति.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~83~