________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६७७], भाष्यं [११९...]
|प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः ॥ एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुविनीते प्रयो
क्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधि:-प्रथममिच्छाकारेण II योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च
| जह जववाहलाणं आसाणं जणवएसु जायाणं । सयमेव खलिणगहणं अहवावि बलाभिओगेणं ॥६७८ ॥ | पुरिसज्जाएऽवि तहा विणीयविणयंमि नत्थि अभिओगो।सेसंमि उ अभिओगोजणवयजाए जहा आसे॥६७९॥ | व्याख्या-यथा जात्यवाहीकानामश्वानां जनपदेषु च-मगधादिषु जातानां, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं-कविकमभिधीयते, एष दृष्टान्तः, अयमर्थोपनयः-पुरुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, "विणीयविणयंमित्ति विविधम्-अनेकधा नीतः-प्रापितः विनयो येन स तथाविधः तस्मिन् | नास्त्यभियोगो जात्यबाहीकान्ववत् , 'सेसमि उ अभिओगो ति शेषे-विनयरहिते वलाभियोगः प्रवर्तते, कथं ?-जनपदजाते यथाऽश्वे इति गाथाद्वयसमुदायार्थः ॥ अवयवार्थस्तु कथानकादवसेयः, तच्चेदम्
बोहलविसर एगो आसकिसोरो, सो दमिजिउकामो वेयालियं अहिवासिऊण पहाए अग्घेऊण वाहियालिं नीतो. खलिणं से दोइयं, सयमेव तेण गहियं विणीयोति । तत्तो राया सयमेवारूढो, सो हिययइच्छियं चूढो, रण्णा उयरिऊण
वाहणाणति प्र०. २ बाहीकविषये एकोऽश्वकिशोरः, स दमयितुकामो वैकालिकमधिवास्त्र प्रभातेऽर्षिया वाद्याली भीता, कविकं तो दीकितं, दाखवमेव तेन गृहीतं, विनीत इति । ततो राजा स्वयमेवारूवः, स हृदयेप्सितं न्यूयः, राजोतीर्य
JABERam
X
Drary au
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~82~