________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [६६९], भाष्यं [११९...]
आवश्यक- अन्भुवगर्ममि नज्जइ अन्भत्थेउ ण वहइ परो उ । अणिगृहियवलचिरिएण साहुणा ताव होय ॥६६९॥ हारिभद्री
181 व्याख्या-'यद्यभ्यर्थयेत् पर'मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याह-अभ्यर्थयितं न यवृत्तिः ॥२५९॥
वर्तते' न युज्यते एव परः, किमित्यत एवाह-न निगूहिते बलवीये येनेति समासः, बलं-शारीरं वोर्यम्-आन्तरः शक्ति- विभागः १ विशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगृहितबलवीर्येण तावदित्यं साधुना भवितव्यमिति । पाठान्तरं वा 'अणि-I7 गहियबलविरिएण साहुणा जेण होयचंति, अस्यायमर्थः-येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्थयितुं न वर्त्तते पर इति गाथार्थः॥ आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छाकारोपन्यासोऽनर्थक इति?, उच्यते, जह हुन तस्स अणलो कजस्स वियाणतीण वा वाणं। गिलाणाइहिं वा हुन वियावडो कारणेहिं सो॥ ६७० ॥ | व्याख्या-यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम्?-'अनला' असमर्थः विजानाति न वा, वाणमिति पूरणार्थों निपातः, ग्लानादिभिर्वा भवेद्यापूतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधि बिहाया-3 न्येषां करोतीति गाथार्थः ॥ आह चराइणियं बजेता इच्छाकारं करेह सेसाणं । एवं मज्झं कर्ज तुम्भे उ करेह इच्छाए ॥ ६७१॥
॥२५९॥ व्याख्या-रनानि द्विधा-द्रव्यरत्नानि भावरत्नानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरतानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच,भावरत्नैरधिकोरलाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां,कथमित्याह-इदं मम कार्य
RSSC
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~79~