________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [ ], मूलं [- /गाथा - ], निर्युक्तिः [६७१], भाष्यं [११९...]
वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः ॥ 'जइ अन्मत्थेज परं कारणजाए'त्ति एतावन्मूलगाथाया व्याख्यातं, साम्प्रतं 'करेज्जं से कोई' त्ति अस्य गाथाऽवयवस्यावयवार्थ प्रतिपादयति, अत्रान्यकरणसम्भवे, कोरणप्रतिपादनायाह
अहवाऽवि विणासेंतं अन्भत्थतं च अण्ण दद्दणं । अण्णो कोइ भणेजा तं साहुं णिरडीओ ॥ ६७२ ॥ व्याख्या - तत्र ' अहवावि विणासेंतं' ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यः- विनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्य करणाय कञ्चन अन्यं साधुं दृष्ट्रा किमित्याह- 'अन्यः' तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः ॥ किमित्याह
● अहयं तुभं एवं करेमि कर्ज तु इच्छकारेणं । तत्थऽवि सो इच्छं से करेइ मज्जायमूलियं ॥ ६७३ ॥ व्याख्या---अहमित्यात्मनिर्देशे युष्माकम् 'इर्द' कर्तुमिष्टं कार्यं करोमि 'इच्छाकारेण' युष्माकमिच्छाक्रियया, न बला दित्यर्थः, तत्रापि 'स' कारापैकः साधुः 'इच्छं से करेइत्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याह-मर्यादामूलं, साधूनामियं मर्यादा न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य | इति गाथार्थः ॥ व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारो'त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह
१०] संभवे कारणं प्रतिपादयचाह प्र० २ करणं कारखं कारयतीति कारापयति णके च कारापक इति स्यात् स्वचशब्दमदन्तं वर्णयद्भिः पूपैः कचित्रानोऽप्यदन्तस्य मिति वृद्धेरिष्टश्वात्.
For Parts Only
* % ছ
~80~
incibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः