________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६४२], भाष्यं [११९...]
H
6
तद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः, जम्म वक्तव्यं, तच्च मातापित्रायत्तमित्यतो माता|पितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम् , 'अगारछउमत्थपरियाए' त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायो| गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यं, तथा आगमो वाच्यः, कः कस्यागम आसीत् !, परिनिर्वाणं वाच्यं, कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यं, किं केनापवर्ग गच्छता तप आचरितमिति ?, चशब्दात्संहननादि च वाच्यम्, इति गाथासमुदायार्थः । इदानीमयवयवार्थः । प्रतिपाद्यते-तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽहमगहा गोब्बरगामे जाया तिण्णेव गोयमसगोत्ता । कोल्लागसन्निवेसे जाओं विअत्तो सुहम्मो य ॥ ६४३॥
ब्याख्या-मगधाविषये गोबरग्रामे सन्निवेशे जातात्रय एवाद्याः 'गोयमे'त्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्ला४ गसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः।
मोरीयसन्निवेसे दोभायरो मंडिमोरिया जाया । अयलो य कोसला' महिलाए अकपिओ जाओ ॥ ६४४॥ | व्याख्या-मौर्यसन्निवेशे द्वौ धातरौ मण्डिकमायौं जाती, अचलश्च कौशलायां मिथिलायामकम्पिको जात इति गाथार्थः ॥ तुंगीय सन्निचेसे मेयजो वच्छभूमि' जाओ। भगवपि य पभासो रायगिहे गणहरो जाओ॥६४५॥ दारं ।। ब्याख्या-तुझिकसन्निवेशे मेतार्यों वत्सभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गण
4%95-
2
JABERatinintamational
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~70~