________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६४०], भाष्यं [११९...]
आवश्यक
॥२५४॥
प्रत सूत्रांक
शबलाकारा, जरामय्यवचनाच तस्याः सदाकरणमुक्त, सा चाभ्युदयफला, कालान्तरं च नास्ति यस्मिन्नपवर्गप्रापणक्रि-1 हारिभद्री यारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षा, ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वख्यापकानी- यवृत्तिः त्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यग्नरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे
सानाविभाग: १ आत्मनोऽप्यभाव एवेति कुतो मोक्षः। तत्र वेदानां चाथै न जानासि, तेषामयमर्थः-'जरामर्थ्य वा' वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवाऱ्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात्, न च पर्यायनिवृत्ती पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनभ्यत्वं, न च कुण्डलपर्यायनिवृत्ती हेम्रोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात् , इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा पर्यायनिवृत्ती पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात् , तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ॥ छिण्णमि संसयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पब्वइओ तिहि उ सह खंडियसएहिं ॥ ६४१॥ व्याख्या-पूर्ववदेव । एकादशो गणधरः समाप्तः।।
K२५४॥ उक्ता गणधरसंशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहखेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए। केवलिय आउ आगम परिणेव्धाणे तवे चेव ॥६४२॥ दारगाहा एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्र-जनपदग्रामनगरादि
अनुक्रम
rajanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: गणधर-विषयक खेत्र, काल आदि वक्तव्यता
~69~