________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [६३६], भाष्यं [११९...]
संशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययधौन्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति ।
छिण्णमि संसयंमी जिणेण जरमरणविप्पमुद्देणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ ६३७ ।। व्याख्या - पूर्ववत् । दशमो गणधरः समाप्तः ॥
ते पory सोउं पभासो आगच्छई जिणसगासं । वथामि ण वंदामी वंदित्ता पज्जुवासामि ॥ ६३८ ॥ व्याख्या - पूर्ववनवरं प्रभासः आगच्छतीति ।
Education intemational
आभो व जिणं जाइजरामरणविप्यमुकेणं । नामेण य गोत्तेण य सव्वण्णु सव्वदरिसीणं ॥ ६३९ ॥ सपातनिका व्याख्या पूर्ववदेव ।
किं मण्णे निव्वाणं अस्थि णत्थिन्ति संसओ तुझं । वेयपयाण व अस्थं ण याणसि तेसिमो अत्थो ॥ ६४० ॥ व्याख्या- किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि - 'जरामर्थ्य वा एतत्सर्वे यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति एतेषां चायमर्थस्तव मतौ प्रतिभासते - अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात्
Forsy
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~68~