________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक-छिण्णंम संसयंमी जिणेण जरमरणविषयमुकेणं । सो समणो पव्वइओ तिहि उ सह खंडियसपर्हि ।। ६३३ ।। हारिभद्रीव्याख्या - पूर्ववत् । नवमो गणधरः समाप्तः ॥
यवृत्तिः
विभागः १
ते पease सोउं मेयो आगच्छई जिणसगासं । वथामि ण बंदामी वंदिता पजुवासामि ॥ ६३४ ॥ व्याख्या - पूर्ववनवरं मेतार्यः आगच्छतीति ।
भट्टो य जिणं जा जरामरणविष्यमुक्केणं । नामेण य गोत्तेण य सव्वष्णू सव्वदद्दिसीणं ।। ६३५ ।। सपातनिका व्याख्या पूर्ववदेव ।
किं मण्णे परलोगो अस्थि णत्थिन्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ।। ६३६ ।। व्याख्या - किं परलोको-भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि- 'विज्ञानघने 'त्यादीनि तथा 'सवै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः १, तस्यात्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य | सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थे न जानासि तेषामयमर्थः तत्र 'विज्ञानघने 'त्यादीनां पूर्ववद्वाच्यं न च भूतसमुदायधर्मश्चैतन्यं, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य
॥२५३॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [− /गाथा - ], निर्युक्ति: [ ६३३], भाष्यं [११९...]
Education intimation
For Fans Only
॥२५३॥
~67~
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः