________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६२०], भाष्यं [११९...]
4464GROCERENCE
मूर्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शितएव, न च मुक्तस्यापि कर्मयोगः, तस्य कपायादिपरिणामा-1 भावात् , कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसङ्गाः, अनागतकालवत्तेषामनन्तत्वात् , न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्तत्वात्, प्रतिद्रव्यमनस्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन। |छिण्णमि संसयमी जिणेण जरमरणविप्पमुक्केणं । सो समगो पव्वइओ अट्ठहिं सह खंडियसएहिं ॥६२१ ॥
व्याख्या-पूर्ववत् , नवरम्-अर्द्धचतुर्थैः सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः । ते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । बच्चामि ण बंदामी वंदित्ता पजुवासामि ॥ ६२२ ॥ व्याख्या-पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् । आभहो य जिणेणं जाइजरामरणविष्पमुकेणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीण ॥ २३ ॥
सपातनिका व्याख्या पूर्ववदेव। किं मनसि संति देवा उयाहुन सन्तीति संसओतुजतं । वेयपयाण य अस्थं न याणसी तेसिमो अत्थो ॥६२४॥
व्याख्या-किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो ४ वर्तते, पश्चा. पूर्ववत् । तानि चामूनि वेदपदानि-'स एष यज्ञायुधी यजमानोऽअसा स्वर्गलोकं गच्छती' त्यादीनि, तथा
'अपाम सोमम् , अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः, किमु धूर्तिरमृतम
JABERatinintamational
wwwjaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~60~