________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-गाथा-], नियुक्ति: [६१६], भाष्यं [११९...]
॥२४८॥
आवश्यक- गतिविशेष इत्यर्थः, शेपाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा--15 हारिभदी
माजाच्छरो जायते, तस्मादेव सर्पपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो वेति, एवमनियमः, अथवा कारणानु- यत्तिः
रूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव,यतो भवाडरबीजं सौम्य!सात्मकं कर्म,तच्च तिर्यग्नरनारकामराद्यायुष्कभेद- विभागः १ भिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किश्चिदिह लोके परलोके वा |सर्वथा समानमसमानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्वालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात् , नापि सर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केण । सो समणो पब्वइओ पंचहिँ सह खंडियसएहिं ॥ ६१७॥
व्याख्या-पूर्ववत् ॥ इति पञ्चमो गणधरः समाप्तः। ते पब्वइए सोउ मंडिओ आगच्छह जिणसगासं । बच्चामि ण वंदामी वंदित्ता पज्जुबासामि ॥ ६१८॥
व्याख्या-तानिन्द्रभूतिप्रमुखान् प्रबजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाश, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तद
| ॥२४८॥ ग्रतस्तस्थी, अत्रान्तरे
आभट्ठो य जिणेणं जाइजरामरणविप्पमुफेणं । नामेण य गोतेण य सवण्णू सव्वदरिसीणं ॥ ६१९॥
SALASSOCIAS
CROSSSS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~57~