________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६१०], भाष्यं [११९...]
SASSACR
आवश्यक- गाथाक्षरार्थः । इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य सत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्नयन- हारिभद्रास्तस्थौ, अत्रान्तरे
यवृत्तिः ॥२४॥
विभागा१ __ आभट्ठो य जिणेणं जाइजरामरणविष्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ११ ॥
व्याख्या-पूर्ववत् । किं मणि पंच भूया अधि नस्थित्ति संसओ तुझं । वेयपयाण य अत्थं ण जाणसी तेसिमो अस्थो ।। ५१२॥ हा व्याख्या-किं 'पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् । संशयश्च तवायं विरुदावेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि वर्तन्ते-'स्वनोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा
विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिभासते-'खप्नोपमं स्वप्नसदृश, वैनिपातोऽवधारणे 'सकलम्' अशेषं जगत् एष ब्रह्मविधिः' एष परमार्थः प्रकार इत्यर्थः 'अञ्जसा' प्रगुणेन न्यायेन 'विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिवपराणि, शेषाणि
तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्त्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात् , 18| तथाहि-चक्षुरादिविज्ञानस्य आलम्बन परमाणवो वा स्युः परमाणुसमूहो वा न तावदणवो, विज्ञाने अप्रतिभासनात.13॥२४॥
नापि तत्समूहो, भ्रान्तत्वात् , द्विचन्द्रवत् , वान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात् , अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाद्युक्ति हृदयं च 'तेषां तवसंशयनिबन्धनानां वेदपदा
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~53~