________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
आवश्यक हारिभद्रीया
॥४३६॥
Jus Educat
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [-], मूलं [१/गाथा -], निर्युक्ति: [ ९५१], भाष्यं [ १५१...]
सो भणइ-भगवं ! अघडंती सरिसव मेरूवमत्ति, पच्छा विजाहरमिहुणं दिनं, तत्थ पुच्छिओ भणइ-तुला चेव, पच्छा देवमिहुणगं दिनं, तत्थवि पुच्छिओ भणति-भगवं ! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं थोवेण धम्मेण एसा पाविजइत्ति, तओ से उवगयं, पच्छा पचइओ साहुस्स परिणामिया बुद्धी ॥ वइरसामिस्स पारिणामिया - माया णाणुवत्तिया, मा संघो अवमन्निज्जिहितित्ति, पुणो देवेहिं उज्जेणीए वेडवियलद्धी दिन्ना, पाडलिपुत्ते मा परिभविहित्ति वेडदियं कथं, पुरियाए पवयणओहावणा मा होहितित्ति सर्व कहेयवं ॥ चलणाहए -राया तरुणेहिं बुग्गाहिज्जइ, जहा थेरा कुमारमच्या अवणिज्जंतु, सो तेसिं परिक्खणणिमित्तं भणइ-जो रायं सीसे पाएण आहणइ तस्स को दंडो ?, तरुणा भणंति-तिलं तिलं छिंदियवओ, थेरा पुच्छिया चिंतेमोत्ति ओसरिया, चिंतेंति- नूणं देवीए को अण्णो आहणइति आगया भणति सकारेययो । रण्णो तेसिं च पारिणामिया ॥ आमंडेत्ति- आमलगं, कित्तिमं एगेण णायं अइकढिणं
१ स भगति-भगवन् ! अघयमाना सर्वपद्रव मेरूपमेति, पचाद्विद्याधरमिथुनं दृष्टं तत्र पृष्टो भवति तुस्वैव, पश्चाद्देवमिथुनं दृष्टं तत्रापि पृष्टो भणति भगवन् ! एतस्या अग्रतो वानरी सुन्दरीति, साधुना भणितं सोकेन धर्मेणैषा प्राप्यत इति, ततस्तेनोपगतं पञ्चात्मनजितः । साधोः पारिणामिकी बुद्धिः ॥ वज्रस्वामिनः पारिणामिकी- माता नानुवर्त्तिता मा सङ्गोऽयमानीति पुनर्देवैरुज्जयिन्यां वैक्रिपलब्धिर्दत्ता, पाटलीपुत्रे मा पराभूदिति वैक्रियं कृतं, पुरिकायां प्रवचनापभाजना मा भूदिति सर्वं कथथितव्यं ॥ चरणाहतो - राजा सस्पैम्युद्वाद्यते, यथा स्थविरा: कुमारामात्या अपनीयन्तां स तेषां परीक्षानिमित्तं भमतियो राजानं शीर्षे पादेन आहन्ति तस्य को दण्डः ?, तरुणा भगन्ति-तिलशरचे चन्यः; स्थविरा: पृष्टाः - चिन्तयाम इत्यपसृताः चिन्तयन्ति नूनं को देया अन्य इन्ति इत्यागता भणन्ति सरकारयितव्यः राज्ञस्तेषां च पारिणामि की । आम्लकमिति आमलर्क, कृत्रिममेकेन ज्ञादमतिकठिनं,
For Purana Prats Only
नमस्कार० वि० १
~ 433~
॥४३६॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः